________________
७५२
.
श्रीमहावीरचरित्रम खणनस्सरस्स दुहनिवहभाइणो जीवियस्स फलमेयं । जं उवयारो कीरइ दुहसंतत्ताण सत्ताणं ।।४।।
विज्जासिद्धेण तओ भणियं भो कीस वाहरसि एयं?।
तुम्हारिसाणवि पुरो किमन्नहा हुंति उल्लावा? ||५|| निद्दाघुम्मिरनयणावि सज्जणा जं वयंति किर वयणं । नियजीवियव्वएणवि तं तह अहियं समत्यति ।।६।।
मिच्छाकारिं मिच्छा व भासिणं मं धुवं सुणेऊण |
कच्चाइणीवि देवी लज्जइ किं पुण परो लोगो? |७|| ता-गोभद्द! परिच्चयसुं एत्थ मम संतियं अविस्सासं । अन्नं मग्गेसु वरं मा कीरउ मे पणयभंगो ||८|| क्षणनश्वरस्य दुःखनिवहभागिनः जीवितस्य फलमेतत् । यदुपकारः क्रियते दुःखसन्तप्तानां जीवानाम् ।।४।।
विद्यासिद्धेन ततः भणितं भोः कस्माद् व्याहरसि एतत् ।
युष्मादृशानामपि पुरः किमन्यथा भवन्ति उल्लापाः? ||५|| निद्राघूर्णमाननयनाः अपि सज्जनाः यद् वदन्ति किल वचनम् । निजजीवितव्येनाऽपि तत्तथा अधिकं समर्थयन्ति ।।६।।
मिथ्याकारिणं मिथ्यां वा भाषिणम् मां ध्रुवं श्रुत्वा ।
कात्यायिनी अपि देवी लजते किं पुनः परः लोकः? ।।७।। तस्माद् गोभद्र! परित्यज अत्र मम सत्कम् अविश्वासम् ।
अन्यद् मार्गय वरं मा कुरु मम प्रणयभङ्गम्: ।।८।। हु:संतप्त प्रामी ५२ ४ ०५४।२ ४२वो मे ४ १९।-नश्वर भने दु:पमा वितर्नु ३१ छ.' (४) ત્યારે વિદ્યાસિદ્ધ કહ્યું કે હે ભદ્ર! આમ શામાટે બોલે છે? તમારા જેવા પાસે પણ શું વિપરીત વાત થઇ શકે? (૫) નિદ્રાથી નેત્ર ઘુમ્યા છતાં સજ્જન પુરુષો જે વચન બોલે છે તે પોતાના જીવિત કરતાં પણ અધિક પાળે છે. (૯)
મને મિથ્યાકારી અથવા મિથ્યા બોલનાર સાંભળતાં કાત્યાયની દેવી પણ લજ્જા પામે, તો અન્ય જનને માટે शुंडे? (७)
માટે હે ગોભદ્ર! આ બાબતમાં મારા પ્રત્યેનો અવિશ્વાસ તજી દે. અન્ય કાંઇ વર માગી લે. મારા પ્રણયનો मंगन ७२.' (८)