________________
७३८
श्रीमहावीरचरित्रम् निसामिऊण कहं विज्जासिद्धो इव मं वाहरइत्ति जायसंको जाव कित्तियंपि भूभागमइक्कमइ ताव समक्खं चिय दिट्ठो अणेगनाडीनिविडजडियसरीरो चरणपसारणंपि काउमसमत्थो ईसाणचंदो विज्जासिद्धो, तं च दह्रण चिंतियमणेण
किं किंपि कूडमेयं बिभीसिया वा मइब्भमो किं वा। दिट्ठीए मोहणं वा होज्जा छलणप्पगारो वा? ||१।।
अहवा पीढमिमं जोगिणीण सव्वंपि संभवइ एत्थ ।
नूणं सकम्मपवणप्पणामिओ जामि निहणमहं ।।२।। सुरसरियातीरे जइ तइया काऊण धम्मकिच्चाई।
परलोयं साहिंतोऽम्हि ता धुवं लट्ठयं होतं ।।३।। कियदपि भूभागमतिक्रमते तावत् समक्षमेव दृष्टः अनेकनाडीनिबिडजटितशरीरः चरणप्रसारणमपि कर्तुमसमर्थः ईशानचन्द्रः विद्यासिद्धः । तं च दृष्ट्वा चिन्तितमनेन -
किं किमपि कूटमेतत् बिभीषिका वा मतिभ्रमः किंवा। दृष्ट्याः मोहनं कि वा भवेत् छलनप्रकारः वा? ।।१।।
अथवा पीठमिदं योगिनीनां सर्वमपि सम्भवति अत्र ।
नूनं स्वकर्मपवनाऽर्पितः यामि निधनम् अहम् ।।२।। सुरसरित्तीरे यदि तदा कृत्वा धर्मकृत्यानि। परलोकं साधयन् अहं (वर्तेत) तदा ध्रुवं सुन्दरं भवेत् ।।३।।
મને બોલાવે છે?” એમ શંકા લાવતાં, જેટલામાં કંઈક આગળ ચાલ્યો તેવામાં અનેક બંધનથી મજબૂત બાંધેલ, પગ પ્રસારવાને પણ અસમર્થ એવો ઈશાનચંદ્ર વિદ્યાસિદ્ધ તેના જોવામાં આવ્યો. તેને જોતાં ગોભદ્ર વિચારવા લાગ્યો
-
'अरे! ॥ शुं दूट छ ? बिनषि 3 मतिम छ? अथवा दृष्टियन छ ७वान 15 ५२ छ? (१)
અથવા તો અહીં આ બધું જોગણીઓનું સ્થાન છે, તેથી સ્વકર્મરૂપ પવનથી પ્રેરાયેલ હું અવશ્ય નષ્ટ થવાનો छु. (२)
તે વખતે સરસરિતાના તીરે ધર્મકૃત્યો કરી, જો પરલોકની સાધના કરી હોત તો બહુ જ સારું થાત.