________________
ઉપમિતિભવપ્રપંચા કથા ભાગ-૫ | ચતુર્થ પ્રસ્તાવ
Cोs:
अर्थिनां वचनं किं वा, सादरं बहुभाषितम् ।
एष बाधिर्यहीनोऽपि, नाकर्णयति लीलया ।।३३।। सोडार्थ :
અર્થીઓના સાદર બહુભાષી વચનને બહેરાપણાથી રહિત પણ આ મહેશ્વર લીલાથી કેમ समतो नथी ? ||33||
श्योs:
कृतप्राञ्जलयो नम्रा, य एते चाटुकारिणः । एतानो वीक्षते कस्मात्तृणतुल्यांश्च मन्यते? ।।३४।।
टोडार्थ:
કૃત પ્રાંજલવાળા=હાથ જોડેલા, નમ્ર જે આ ચાટુકારી છે એવા આમને કયા કારણથી જોતો गथी मने तृए।तुल्य माने छ ? ||३४|| Ras :
दृष्ट्वा दृष्ट्वा स रत्नानि, किञ्चिद् ध्यात्वा मुहुर्मुहुः ।
स्तब्धाङ्गः स्मेरवदनः, किं भवत्येव वाणिजः? ।।३५ ।। लोहार्थ :
રત્નોને જોઈ જોઈને તેમહેશ્વર, કંઈક વિચારીને વારંવાર સ્તબ્ધ અંગવાળો, હર્ષવદનવાળો पालियो म थाय छ ? ||3||
विमर्शेनाभिहितं-भद्र! आकर्णय, अस्ति तस्यैव मिथ्याभिमानस्य स्वाङ्गभूतो धनगर्वो नाम वयस्यः, तेनाधिष्ठितोऽयं वराकः तेनाधिष्ठितानामीदृशमेव स्वरूपं भवति । अयं हि मन्यते-ममेदं रत्नकनकादिकं धनं, अहमस्य स्वामी, ततः कृतकृत्योऽहं, संपन्नं जन्मनः फलं, मत्तो वराकं भुवनम् । ततश्चेत्थं विकारबहुलः परिप्लवते, न लक्षयति धनस्वरूपं, न चिन्तयति परिणाम, नालोचयत्यायतिं, न विचारयति तत्त्वं, न गणयति क्षणनश्वरतामिति । प्रकर्षः प्राह-माम! योऽसौ रागकेसरिडिम्भरूपाणां मध्ये दृष्टो मया पञ्चमो डिम्भः (उ अनन्तानुबन्धी लोभः) सोऽस्य निकटवर्ती दृश्यते । विमर्शेनोक्तंसत्यमेतत्स एवायम् । अत्रान्तरे समायातः कश्चिद् भुजङ्गो, निविष्टो महेश्वरसमीपे, याचितोऽनेनोत्सारकं महेश्वरः, दत्तोऽनेन । ततो रहसि स्थितस्य संप्रकाशितदिक्चक्रवालं बहुविधाऽनघेयरत्नघटितं दर्शितं तेन भुजङ्गेन तस्य महेश्वरवाणिजकस्य मुकुटं, प्रत्यभिज्ञातश्चानेन भुजङ्गो यथैष हेमपुराधिपते