________________
૨૬૫
ઉપમિતિભવપ્રપંચા કથા ભાગ-૩ | તૃતીય પ્રસ્તાવ તે લોકો પૂજામાં આવેલા ગૃહસ્થો, નિશ્ચલ અક્ષપણાથી–નિશ્ચલચક્ષને કારણે, દેવરૂપતાને पाभ्या. ||१२|| श्योs :
ततोऽनन्तगुणानन्दपरिपूरितचेतसा । नरेन्द्रेण सलोकेन, देवानानन्द्य सगिरा ।।१३।। शुभे सुमेरुवत्तुङ्गे, सुवेद्यां भद्रविष्टरे ।
निवेश्य बिम्बं जैनेन्द्र, विधिनाऽऽरम्भि मज्जनम् ।।१४।। युग्मम् । दोडार्थ :
તેથી અનંત ગુણોના આનંદથી પરિપૂરિત ચિત્તવાળા લોકસહિત રાજા વડે સુંદર વાણી દ્વારા દેવતાઓને આનંદ આપીને સુમેરુ જેવા ઊંચા શુભ સુવેદિકા ઉપર ભદ્ર નામના સિંહાસનમાં જિનેન્દ્રના બિંબને સ્થાપન કરીને વિધિથી પ્રક્ષાલ કરવાનો આરંભ કર્યો. ૧૩-૧૪
Res:
तत्र चस्नातस्य शुभवस्त्रस्य, किरीटाङ्गदधारिणः । गोशीर्षेण विलिप्तस्य, हारराजितवक्षसः ।।१५।। कुण्डलोद्भासिगण्डस्य, शक्राकारानुकारिणः । बहिःशान्तविकारस्य, निर्मलीभूतचेतसः ।।१६।। महत्तमोऽयमस्माकमेष एव च नायकः । एष एव महाभाग, एष एव च पूजितः ।।१७।। येन भागवती दीक्षा, दुष्करापि जिघृक्षिता । एवं प्रभाषमाणेन, नरेन्द्रेण मनीषिणः ।।१८।। सत्तीर्थोदकसम्पूर्णस्तापनीयो मनोहरः । सद्धर्मसारसम्पूर्णमुनिमानससन्निभः ।।१९।। गोशीर्षचन्दनोन्मिश्रो, दिव्यपद्मावृताननः । समन्ताच्चर्चितः शुभैश्चारुचन्दनहस्तकैः ।।२०।। संस्थाप्य प्रथमस्नात्रे, स्नात्रकारतया मुदा । समर्पितोऽभिषेकार्थं, दिव्यकुम्भो भवच्छिदः ।।२१।। सप्तभिः कुलकम् ।।