________________
॥ अथाष्टमः सर्गः ॥
सर्ग:८
अथायोध्येति विख्याता, नगरी प्रवरद्धिका । विद्यते घनधान्याढया, वियुक्ता विपदालिमिः ॥१॥ भाति तस्यामयोध्यायां, पबनाम इति प्रभुः । पबनाम इव प्रोद्य-पराक्रमेण भूयसा ॥२॥ तस्यासीद्धारिणी राज्ञी, वरेण्या गुणधारिणी । पतिस्वांतातुलप्रीतिकारिणी न विकारिणी ॥३॥ प्रेम्णा संसारिकान भोगांस्तयो अंजानयोमिथः।स्वर्गाच्च्युत्वा सुपर्वाणौ, धारिण्याः कुक्षिमीयतुः॥४॥ परिपूर्णेन कालेन, द्वावप्यसत सा सुतौ । तेजःपुंजेन संयुक्तौ, मार्तडशशिनाविव ॥५॥ पितृभ्यां विहितौ नाम्ना, तौ च द्वौ मधुकैटभौ । वर्धमानावभूतां तौ, बलदेवाच्युताविव ॥६॥ यौवने नृपकन्याभ्यां, धन्याभ्यां सह संमदात् । पितृभ्यां कारितं पाणि-पिडनं सुतयोस्तयोः॥७॥ अन्येधुरुधदुद्योत-कलावंताविवोध्धुरौ । चातुषयों तौ वीक्ष्य, हृष्टो वक्षा व्यचिंशयत् ॥८॥ विनीतास्तनया भार्या, रूपवत्यो गुणान्विताः । बांधवाः स्नेहला भृत्याः,कार्यनिर्मितितत्पराः।९॥ मनुष्यवृत्तमा जातिः, शुद्धं कुलं कला वराः । प्रोत्तुंगा हस्तिनश्चाश्वा, गेहे द्रव्यमनर्गलं ॥१०॥ संसारेज पदार्या ये, भवेयुः सुखकारिणः । ते सर्वे ऽपि मया लब्धाः, पूर्वपुण्यप्रभावतः ॥११॥ ततोऽहं सुकृतं कुर्या, तथा पापक्षयंकरं । यथा प्रजायते मोक्ष-स्तेन पुण्येन शाश्वतः ॥१२॥ विचायति नृपो राण्यं, समर्प्य मधुनंदने । कैटमे यौवराज्यं च, प्राबाजीद्गुरुसनिधीं॥१३॥ प्राज्या राजात्मजास्तेन, साधं प्रबजिता मुदा । त्रीणामेकसहस्रं च, साधयितुं शिवास्पदं ॥१४॥ यो यत्साधयितुं प्रायः, प्रवत्नं कुरुते पुमान् । साधयत्येव तत्काय, तेनेति मुक्तिराददे ॥१५॥ पालनेन महाराज--नीत्यास्ताभ्यां निरंतरं । विस्मारितः पिता सर्व--लोकानां सुखदामतः॥१६॥ भीमकांतगुणाभ्यां च, राज्यं पालयतोस्तयो । शत्रवः शिश्रियुमैत्री, तां मित्राण्यधिको पुनः॥१७॥
ધનધાન્યથી ભરપુર સમૃદ્ધશાલિની વિખ્યાત અયોધ્યાનગરીમાં પ્રતાપશાલી પરાક્રમી એ પનામ નામને રાજા હતા. તે રાજાની પતિના ચિત્તને અનુસરનારી ગુણવાન એવી વારિણી નામની સુંદર પરા હતી. રાજારાણીને સાંસારિક સુખ ભોગવતાં ઘણા સમય પસાર થયે. સ્વર્ગથી આવીને અગ્નિભૂતિ વાયુમતિના છ વારિણી સણની કક્ષમાં આવતમાં. મૂર્ણ માસે ધારિણીએ સૂચન્દ્રશામાન તેના પુંજા જેવા એ પુત્રને જન્મ આ. માતાપિતાને એનું ૩૫