________________
सम-६
जीवनं जीवरक्षाथै, मरणं शिवशर्मणे । घोराणामुपसर्गाणां, सहन कर्महानये ॥४२॥ कपोपलेन सार्धं हि यथा घर्षणमंतरा । शुद्धस्यापि सुवर्णस्य, न जायते परीक्षणं ॥४३॥ निग्रंथस्य दृढस्याप्यु–पसर्गसहनं विना । भवेत्तथा न च्छेदो हि, कर्मणां मर्मभेदिनां॥४४॥ कैवल्यपदसंप्राप्तौ, हेतू जातौ ततो मम । मारणीयौ कथं यक्ष-राज त्वया द्विजाविमौ ॥४५॥ श्रुत्वेति यतिना प्रोक्तं, वचो यक्षो जगौ मुदा । मुनीश न्यायमार्गोऽत्र, मया स्वीकृत एव हि४६ मया त्वन्यायमार्गेण, यत्र दंडो विधीयते । तस्मिन्निवारणीयोऽहं, सर्वथा श्रमण त्वया ॥४७॥ यतिः प्रोचे त्वयोक्तं य-त्तत्सम्यकिंतु यक्षराट् । भूयो नरकदुखाय, जीवानां हिंसनं भवेत्॥४८॥ अभ्यकारणमप्यस्ति, तयोरमारणे पुनः । यक्षराज ततो ह्येतौं, मारणीयौ न सर्वथा ॥४९॥ यक्षो व्याचष्ट संतुष्टः. कारणं यत्त्वयोदितं । महीयसी कृपां कृत्वा, तत्तु मम निवेदय ॥५०॥ इत्युक्ते तेन यक्षेण, जगाद मुनिपुंगवः। प्रभूतज्ञानसंयुक्तो वियुक्तो दुरितवजैः ॥५१॥ द्वारिकानगरीनाथो, नवमो वासुदेवकः । अखंडितयशोवादः, कृष्णनामा भविष्यति ॥५२॥ विद्यमानासु कांतासु, रूपहृद्यासु भूरिषु । तस्य चाग्रमहिष्योऽष्टौ, भविष्यंति गुणोत्तमाः॥५३॥ सत्यभामा रमासत्य-भामनवर्यविग्रहा । रुक्मिणीरुग्मणीश्रेणि-घर्णिता जांववत्यपि ॥५४॥ सती पद्मावती गौरी, गांधारी लक्ष्मणा युता । सुसीमाख्यापि सर्वास्ता, मुक्तिगाः कथिता इमाः५५ तासु कांतासु रुक्मिण्या, जांबवत्याश्च कुक्षिजौ । भविष्यत इमौ बंधू, स्नेह स्निग्धौ विमातृजौ५६ श्रीममिजिनेंद्रस्य, द्वाविंशतितमस्य तु । तीर्थे विगलितानर्थे, दीक्षामेतौ गृहीष्यतः ॥५७॥ शुद्धं चरणमाराध्य, प्रतिबोध्य जनप्रजान् । परिक्षिप्याष्टकर्माणि, मुक्तिमेतौ गमिष्यतः ॥५८॥ मारणाही ततोऽप्येतो, न वर्तेते त्रयीमुखौ । जैनप्रभावनाकर्तु-स्तव जंतुहितैषिणः ॥५९॥ जांगुलिकाद्यथा मंत्रं, समाकर्ण्य भुजंगमः । कोपाटोपपरीतोऽपि, प्रशांतविग्रहो भवेत् ।।६०॥ तथा यक्षो यतेर्वाक्यं, निशम्य शांतमानसः । कृत्वार्हच्छासनोद्योतं, मुक्त्वा विप्रौ ततौ ययौ६१
ઘપિ બ્રાહ્મણે પ્રાયઃ જૈન મુનિને માનતા નથી, પરંતુ જ્યારે પિતાને સ્વાર્થ હોય ત્યારે મુનિને નમસ્કાર પણ કરે છે. એ ન્યાયે તેઓના માતાપિતા કાર્યોત્સર્ગમાં રહેલા સાધુ સમીપે આવી તેમના ચરણકમલમાં મસ્તક રાખીને આજીજી કરવા લાગ્યા, “હે પ્રભુ, આપ સર્વ જી પ્રત્યે ઉપકાર કરનારા, સઈ નું હિત કરનાર, સર્વે જીવો ઉપર દયા કરનારા છે. તે અમે આપની પાસે પુત્રની ભિક્ષા માંગીએ છીએ. આપ કરૂણાના સાગર છે. આપ મહાન છે. મહાપુરૂષો કદાપિ કોઈની પણ પ્રાર્થનાને માંગ કરતા નથી. ઉ૫કારી ઉપર ઉપકાર કરનારા તે જગતમાં ઘણું હોય છે, પરંતુ અપારી ઉપર પણ ઉપકાર કરનારા વિરલ મહાન અને ઉત્તમ
૩૨