________________
सर्ग-इ
२२५
1
"
आकर्णितं यतो येन, ततः सोऽपि समुत्थितः । निवासे स्वे समागत्य, प्रचक्रे विधिमात्मनः ३३ ॥ स्नात्वा स्वसद्मदेवानां कृत्वा च विधिनाचे नं । कुंमकुमचंदनाभ्यां च कृतपुंद्रा विनिर्ययुः ||३४|| गजारूढा नराः केचित् केचिद्वाजिनमाश्रिताः । रथारूढास्तथा केचित् केचित्पादविहारिणः ।। ३५ धर्मेण वंदितुं केचित, केचित्कूलक्रमेण च । प्रमदाप्रेरिताः केचित् केचित्सौहार्द योग तः ॥ ३६ ॥ वंदनौत्सुक्यतो लोकाः पथि संघट्टभीभृतः । नभोयानकृतेऽवांच्छन्, स्वविद्याधरतां भृशं ॥ ३७॥ दरका व प्रोद्य-द्वेषभूषणभूषिताः । नरास्तथा च कामिन्यो, देवांगना इवाबभुः ||३८|| एकतो मर्त्यवृंदं च, कामिनीवृंद मेकतः । गन्तुमौत्सुक्यतो याति, प्रीतिश्च तचेतसा ||३९|| लोकान् मनोज्ञनेपथ्या-भरणैर्भारितांस्ततः । बहिस्तौ गच्छतो वीक्ष्य, श्राद्धं कंचिदपृच्छतां ॥४१ किमवेंद्रमहः किंवा ! तडागस्य महो महः । कौमुदियो महः किं वा वर्तते नगराद् बहिः || ४० यत ते जना यांति भूपरूपाणि विभ्रतः । धन्यंमन्याश्च कामिन्यः स्वामिन्य इव भूषिताः ॥ ४२ ॥ तेनोक्तं कि युवां मूढौ पतितौ नभसोऽधुना । अथवा स्फोटायित्वोर्वी किंवा ग्रामात् समागतौ सुरासुरनर : पूज्यं त्रिज्ञानध्यानयोगिनं । नंदिवर्द्धनमाचार्य यन्न वित्थो वनागतं ॥ ४४ ॥ कथिते श्रावकेनेति क्षिप्ता ज्याग्निशिखे इव । प्रवर्द्धयन्नकोपौ तावजल्पतां द्विजातिजौ ॥४५॥ मंत्रतंत्रप्रयोगेण विप्रतारितमानसः । कदाग्रहग्रस्तः किं प्रजल्पसि मूढधीः || ४६ || एतावानुत्सवै लोको येनाऽस्ति विप्रतारितः । आवाभ्यां यश्च न ज्ञातः, स कोऽस्ति नन्दिवर्द्धनः नैषां श्वेताम्वराणां त्वं स्वरूपं वेत्सि मायिनां । आवामेव विजानीवो, धूर्तविद्याविशारदौ ||४८ || यादशा मलिना बाह्येतरंगेऽपि तादृशाः । उभयोः पक्षयोरेषां शौचं मालिन्यतो नहि ॥४९॥ होमपूजन यागाद्या, दुरे सत्वपराः क्रियाः । जगदीश्वरनामापि शौचं विना न शुद्धयति ॥ ५० ॥ विना तन्नामजापेन, पापव्यापप्रणाशिना । अन्योपायेन केनाऽपि न मुक्तिर्भविनाभवेत् ॥ ५१ ॥ अन्यच्च वेदशास्त्रेभ्योऽपि बाह्या मलिनांवरा । नैते ब्राह्मणजातीया अध्यग्राह्याभिधानकाः ॥५२॥ लोहगोला इवैते तु स्वयं तरीतुमक्षमा । तारणायान्यलोकानां संभवेषुः क्षमाः कथं ||५३ || अपुत्रगतिवन्नृणामेषां स्वर्गेऽपि नोदितः । तदा पुक्तिः क्व निःशेष-कर्ममर्मक्षयंकरी || ५४ || ब्रह्मवक्त्रसमुद्भूता ब्रह्मज्ञानविशारदाः । तारका ब्राह्मणा एव संति, ब्राह्मणजातिजाः || ५५ || कथितानां जगतसृष्टि- कर्त्रा वक्त्रेण वेधसा । चतुर्णामपि वेदानां संतताभ्यासकारिणः || ५६ ॥ अमलिना यथांगे च परिधानांशुके यथा । पूतास्तथांतरं गेऽपि ब्राह्मणाः शुचिकर्मणा ॥५७॥ पुंस्त्री वेदसमुत्पन्न - विकारसमनाय च । संतत्यै सुरतं कृत्वा सन्यासव्रतधारिणः ||५८ || यजनं याजनं चैवाध्ययनाध्यापने पुनः । दानं प्रतिग्रहश्चेति नित्यं षट्कर्मकारकाः ॥ ५९ ॥ ऐहिकामुष्मिकासंख्यसौख्य- संस्पृहयालुना । त्वया सेव्या द्विजा एव, स्वर्गापवर्गदायकाः॥६०॥
1
૨૯