________________
१०८
શાંબ-પ્રદ્યુમન ચરિત્ર
શું હોય ? અમારાં ભાગ્યથી અમારા ઘરમાં આપના જેવા મહા પુરૂષના ચરણ કમલની રજ મળે. તો આપ કૃપા કરીને મારા અંતઃપુરમાં પધારીને મારા ઘરને પવિત્ર કરો.” भूभृद्वचनमोसाद्य, संतुष्टिपुष्टमानसः । जोम नारदों भीष्म-भूपालभवनै वरं ॥४०॥ तत्रास्ति भगिनी बाल-विधवा भूपतेनवा । मंडिता पंडितस्त्रीषु, पांडित्येन निजेन च ॥४१॥ तथा पंडितया वीक्ष्या-गच्छतमृषिनारदं । विनयैर्बहुनिश्ची-भ्युत्थायासनमर्पितं ॥४२॥ से विष्टरे स्थिती यवि-त्पुरश्च स्थितयां तैयो । तावदाकारितीः संवा अपि नै नृपांगनाः॥४३॥ रुक्मिण्यपि समाहृता, तया ताभिः समं मुदा । रुपसौंदर्यवामाक्षी-प्रीतिकूद्रपधारिणी॥४४॥ समा अपि समागत्य, प्रमोदभरपूरिताः। नेमुरिदपादो हि, नम्यो मुनिः संमैरपि ॥४५।। नतानामपि सर्वासां, स आशीर्वादिमभ्यधात् । तस्याशीर्वचसा तेन समस्ता अप्यममुदन् ॥४६॥
રાજાના વચનથી સંતુષ્ટ ઘયેલા નારદ ભીષ્મ રાજાના અંતઃપુરમાં ગયા. ત્યાં ભીષ્મ રાજાની બાલવિધ વિદુષી બેન “મડિતા” હતી તેણે નારદને આવતા જોઈને ઊભા થઈને વિનય અને બહુમાનથી સિંહાસન અર્પણ કર્યું. સિહાસન ઉપર નારદને બેસાડીને રાજાની બધી રાણીઓને નમસ્કાર કરવા માટે બોલાવી. બેનના સંદેશાથી રાણીઓ આવી સાથે રૂમણું પણ આવી. રૂમની અભુતરૂપ સૌન્દર્યને જોઈને નારદ ખુબ ખૂશ થયાં. કેમસર રાણીઓએ હેર્ષપૂર્વક નિંમ રેકાર કર્યા. નાંદે પણ રાણીને યંધાયોને આશીર્વાદ આપ્યા. બધાં ખૂશ થઈ ગયાં.
शिशुपालाय दत्तास्ती-तीव भ्रांतिमपोसितुं । रुक्मिण्यास्तु पृथत्क्वेन, तेनाशीर्वचनं ददे ॥४७॥ कृष्णाग्रमहिषी क्त्से, भूयास्त्वं किल रुक्मिणि-! । महिलामांचःपष्टि-कलामुणविशारदे ॥४८॥ नारद और संभाव्यं, निशम्य सहसा वचः । रुक्मिण्या विस्मयेनाशु, दृष्टं पितृस्वसुर्मुख ॥४९॥ तन्मुखाभिमुख वीक्ष्य, संज्ञया ज्ञापितं तया । किमुक्तं मुनिनानेन, पृच्छतात् त्वं पितृस्वसः ॥५०॥ रुक्मिण्या जनिती संज्ञा-मवगम्य नृपानुजा । विनयात्स्नेहलैक्यि , प्रपच्छ मुनिनारदं ॥५१॥ स्वामिन् सत्यवचोधारिन , ब्रह्मचर्यातिवर्यहत । रुविमप्याशीर्वाग्दाने, त्वया यत्प्रतिपादितं ॥५२॥ तत्किं मुनिपते हास्या-सहसाकारतो वा । किंवा सत्यतया प्रोक्तं त्वयैतस्याः प्रणामतः ॥५३॥ सोऽवादीत्सुभगे नेव, हारयतः करितं मयो । संहसकारतो नैव, किंतु सत्यतयोदितं ॥५४॥ अमोघ मुनिना प्रोक्तं जानती पार्थिवानुजा । तमेवार्थ दृढीकर्तु, पुनरप्यवदन्मुनिं ।। ५५ ॥ प्रणामावसरे नाथ, रुक्मिण्या यो न्यगद्यत।स कोऽस्ति मयका त्वद्य-यावदज्ञातनामकः ॥५६॥ कुलं शीलं सनाथत्वं, विद्या वित्तं वपुर्वयः । एवं सप्तगुणान्वीतः, प्रायो वरो वरो भवेत् ॥ ५७ ॥ पितृभ्यां च विवेकेन, स्वकीयः सुजनै पुनः । तस्यैव दीयते कन्या, पृष्टस्ततस्तया मुनिः ॥ ५८॥