________________
सग -3
૧૦૯
तस्य का जनमी चास्ति, कल्याणजननी नृणां । कोऽथवा जनको हर्ष - जनको जनकोपमित ।। ५९ । तस्य वा कीदृशं शीलं, पक्षः समस्ति कीदृशः । विद्या कीदृग्वयः कीदृ-ग्वपुः कीदृण्धनं पुनः ॥ ६० ॥ कटकं कशे तस्य, वलं धैर्य च कीदृशं । अथिनां कीदृशं दाने, श्रुत्वेति निर्जगाद सः ॥ ६१ ॥ जननी देवकी तस्य, देवकीर्तिर्तसद्गुर्णा । जनकों वसुदैवस्तु, वसुदेवसमागत् ॥ ६२ ॥ श्रीमन्ने मिजिनाधीशः, सहोदरो विवेकवान् । जैनधर्मरतैर्यस्य, शुद्धाचारप्रवृत्तयः ॥ ६३ ॥ यस्य पंक्षे ग्रवर्तते, दशाहों बलिनो दश । सहस्रशोऽपरेऽनेके, कौटुंबिकाच यादवाः ।। ६४ ।। विनयाद्वर्य चातुर्य - युकलाचार्य सन्निधौ । द्वासप्ततिकलाभ्यासः, कृतोऽस्ति येन हर्षतः ।। ६५ ॥ विभवानां प्रभूतानां दानकीर्तिविधायिनां । वर्तते देवता यस्य, पूरका निजशक्तितः ।। ६६ ।। कुलिशर्षभनाराच - संहननेन यद्वपुः । सत्समचतुरस्रेण, संस्थानेन च राजते ।। ६७ ॥ भुंजानो यौवनावस्था - मेव देव इवावनौ । मानुषत्वेऽपि देवीमां, भोगसंयोगकारकः || ६८ ॥ संति यत्कटके युक्ताः, शत्रुंजयसमुद्यताः । वीरा भूषयतः प्राज्याः, पत्तयश्च गजा हयाः ।। ६९ । एकतो लक्षशी वीरा, एकतः स जनार्दनः । उभयोरपि संग्राम, जयश्रीर्वृणुते हरिं ॥ ७० ॥ उदपाटयत्पाणिर्म्या, बाल्ये गोवर्धनं गिरिं । जघान पूतनां चासौ, मलौ चाणूरमुष्टिकौ ॥ ७१ ॥ बंबंध कालिये व्याल-मगाधे यमुनांनि । स दुष्टस्यापि कंसस्यं शिरः कोशमिवाच्छिदत् ।। ७२ ।। अचलौऽपि चलेच्चारु-रथी चामीकराचलः । न त्वसौ पुंडरीकाक्षः स्वकीयधैर्यवीर्यतः ॥ ७३ ॥ दशजातिभवाः कल्पा, युग्मिनो ददती हितं । पूर्ण दत्ते स एकोऽपि भूयसामर्थिनामपि ॥ ७४ ॥ अदद्रव्यदानेन, सोऽकार्षीद्धनिनोऽर्थिनः । आमाद्योऽन्यपदा कश्चि-तं बंधुमिव मानयेत् ।। ७५ ।। वासयित्वा निवासाय, द्वारिकानगरी वरा । सुराधीशाज्ञया यस्य, धनदेन समर्पिता ।। ७६ । एतत्सार्वजनानां च, प्रथितं कथितं मया । अन्यत्तस्यास्ति यत्किंचिन्माहात्म्यं वर्ण्यते कथं ॥ ७७ ॥ धैर्यशौर्यादीकानन्यान् गुणान् वर्णयितुं मया । नैकया जिहवया विष्णोः, पुरस्तात्तव शक्यते ॥ ७८ ॥
‘રૂક્મણી શિશુપાલને આપી છે,’ એ ભ્રાન્તિને જાણે દૂર કરવા માટે ઢાય તેમ રૂક્ષ્મણિને પ્રણામ કરતી વખતે નારદે જુદા આશીર્વાદ આપ્યા:- સીએની ચેસઠ કલામાં નિપુણ એવી હે રૂક્ષ્મણિ, તુ કૃષ્ણની અગ્રમહિષી થા !' નારદના આવા અગે ભવ્ય વચન સાંમળીને વિસ્મય પામેલી રૂક્ષ્મણીએ ફઈના સામું જોયું. સામુ જોઈ ને રૂકમણીએ ફઈને ઈશારાથી કહ્યું-મુનિએ આમ કેમ કહ્યું ?” રૂક્મણીના ઇશારાને સંમજીને એને વિનયપૂર્વક પ્રેમાળ ભાષાથી નારદને પૂછ્યું: - મિત્' અનુપમ સત્ય શીલને ધારણ કરનારા આપે રૂક્ષ્મણીને પ્રણામ કરતી વખતે જે આશીર્વાદ આપ્યા. તે હાસ્યથી, અકસ્માતથી, કે સાથે જ સત્ય વાત કહી નારદે કહ્યુઃ સુભગે, મેં હાસ્યથી કે અકસ્માતથી નથી કહ્યું પરંતુ સત્ય વાત કહી છે.’ ‘મુનિનું વચન