________________
९२
(३५०)
1 एवं च जं किंचि भुंजिऊण दियहे दियहे कयाहारा कावालिय- बालिय व्व रक्खसी वा पिसाई व तस्सेय रक्खण- वावडा अच्छिउं पयत्ता तम्मि महा3 मसाण- मज्झम्मि ।
I
(३५०) पुणो तेण तीए पिउणा विण्णत्तो अम्ह ताओ जहा 'देव एरिसो 5 वुत्तंतो, अम्ह धूया गह- गहिया, ता तं जइ कोइ पडिबोहेइ तस्स जं चेय मग्गइ तं चेय अहं देमि त्ति दिज्जउ मज्झ वयणेण णयर - मज्झे पडहओ' त्ति । एवं च 7 तायस्स विण्णत्तं तं णिसुयं मए । तओ चिंतियं मए । 'अहो, मूढा वराई पेम्मपिसाएण ण उण अण्णेणं ति । ता अहं बुद्धीए एयं पडिबोहेमि' त्ति चिंतयंतेण 9 विण्णत्तो ताओ। 'ताय, जइ तुमं समादिससि ता इहं इमस्स वणियस्स संबोहेमि तं धूयं' ति । एवं च विण्णविएण ताण भणियं । 'पुत्त, जइ काऊण तरसि 11 ता जुत्तं इमं कीरइ वणियाण उवयारो' त्ति भणिए चलिओ अहं मसाण- - संमुहं । जाणिया ए कम्म ठाणे सा संपयं । जाणिऊण णिवारियासेस-परियणो एगागी 13 गहिय - चीर - मालाला-णियंसणो धूली- धूसर - सरीसो होऊण खंधारोविय - दुइयकंकालो उवगओ तीए समीवं । ण य मए किंचि सा भणिया, ण य अहं तीए । 15 तओ जा जं सा तस्स अत्तणो कंकालस्स कुणइ तं अहं पि णियय-कंकालस्स
करेमि त्ति । तओ वच्चंतेसु दियहेसु तीए भणिओ अहं 'भो भो पुरिसा, किं 17 तए एयं कीरइ' त्ति । मए भणियं किं इमाए तुज्झ कहाए' । तीए भणियं 'तह
वि साहिज्जउ को एस वुत्तंतो' त्ति । मए भणियं 'एसा अम्ह पिया दइया सुरूवा 19 सुभगा य । इमा य मणयं अपडु - सरीरा संजाया । ताव य जणो उल्लवइ ‘एसा मया, मुंच एयं, डज्झइ' त्ति । तओ अहं तेण जणेण गह- -गहिओ इव ओ 1 21 मए वि चिंतियं 'अहो, एस जणो अलिओ बलिओ य । ता इमिणा ण किंचि मज्झ कज्जं ति घेत्तूण दइयं तत्थ वच्चामि जत्थ णत्थि जणो' त्ति । एयं च
1) Pom. जं कि चि, J कावालिणिअ व्व रक्खसी. 2) J वा P य for व after पिसाई, P बहु व्व for तस्सेय रक्खणवावडा, Pom. महा. 4) Jतीय. 5) Jom. ता. 6) Pom. मज्झ वयणेण, Jom. णयरमज्झे, J इमं for एवं. 7) J तातस्स, P च तस्स विन्नप्पंतं, J तओ for अहो, P वराती पिम्म. 8) P ताहं for अहं, Pom. ए. 9) J om. ताओ, J जदि तुमं समादिससि ता इमस्स अह वणिअस्स, P समाइससि. 11 ) P जुत्तमिणं कीरइ वयारो त्ति, P हं for अहं, P समुहं. 12) Pट्ठाणे. 13) P चीरमला, P सीरीरो, J om. दुइय. 14) J तीय. 15) P जं for जा, P repeats तं, Pom. पि. 17) J तीय, Pom. मए भणियं, P तुह for तुज्झ, J तीय, P तहा वि. 18) J अम्हं. 19) J सुहया for सुभगा, Pom. य, P मणुयं for मणयं, P अपटुसरीरा, J जाया for संजाया, Jom. य. 20) P एतं, Pom. इव कओ. 21) Pom. वि, P अलिय for अलिओ, J om. बलिओ. 22) J तत्थ for जत्थ, Pom. च.