________________
(३४९) 1 जत्थ ण पेच्छामो च्चिय अप्पिय-भणिरं इमं लोगं ।।
पेच्छ इमो गह-गहिओ लोगो इह भणइ किर मओ तं सि । 3 इय णिटुर-वयणाणं कह मज्झे अच्छिउं तरसि ।।
किर तं पि य मय-कुहिओ एसो अह जंपए जणो धट्ठो । 5 एयस्स किं व कीरउ अहवा गह-गहियओ एसो ।।
मज्झ ण जुज्जइ एयं सामिय तुह जिंदणं सहेउं जे । 7 तम्हा वच्चामो च्चिय जत्थ जणो णत्थि तं ठाणं ।।' __ति भणमाणीए उक्खित्तं तं करकं आरोविउ उत्तिमंगे ओइण्णा मंदिराओ पयत्ता 9 गंतु रच्छा-मुहम्मि विम्हय-करुणा-हास-बीभच्छ-भय-भावेण जणेण
दीसमाणी णिग्गया णयरीओ । केरिसं च घेत्तुं कलेवरं कुहियं । सिमिसिमेंत11 अंतो-किमि-संकुलं भिणिभिणेत-मच्छियं सडसडेंत-चम्मयं फसफसेंत-फेसयं
कलकलेंत-पोट्टयं उव्वमंत-दुग्गंधयं दीसंत-हड्डयं फुरंत-पवणयं तुटुंत-अंतयं 13 फुडत-सीसयं वहत-मुत्तयं पयट्ट-पुव्वयं खिरंत-लोहयं वमंत-पित्तयं किरंत
मज्जयं ति । 15 अंतो असुइ-सयभं बाहिर-दीसंत-सुंदरावयवं । ___कंचण-कलस-समाणं भरियं असुइस्स मज्झम्मि ।। 17 तं पि तारिसं भीमं दुईसणं पेम्म-गह-गहिया घेत्तुं उवगया मसाणं । तत्थ
खंधारोविय-कंकाला जर-चीर-णियंसणा धूलि-पंडर-सरीरा उद्ध-केसा 19 मलिण-वेसा महा-भइरव-वयं पिव चरंती भिक्खं भमिऊण जं तत्थ सारं तं
तस्स णिवेएइ । भणइ य । 21 ‘पिययम एयं भंजसु भिक्खं भमिऊण पावियं तुज्झ ।
सेसं पि मज्झ दिज्जउ जं तुह णवि रोयए एत्थ ।।' ____1) P भणियं इमं, J लोअं. 2) J लोओ किर भणइ किर, P तरइ ।. 4) P म for मय, J धेट्ठो ।. 6) P तुह निद्दणं पि सोउं जे ।. 7) P जणे णत्थि. 8) J भणमाणीय, J उत्तमगे P उत्तिमंगो. 9) P राय for भय. 10) P om. कलेवरं. 11) J किमिकुलं, P फसफसेंते. 12) J तुडंत for तुटुंत, P adds फुटुंत अंतयं after अंतयं. 13) J फुरंत P फुटुंत for फुडंत, P पूव्वयं, J किरंतलोहियं, P adds रसंतबंधयं पयंतमेत्तयं after पित्तयं, P किरयंत. 16) J सरिस for कलस. 17) P भीम, P रोवयं for मसाणं. 18) P खंधाधारो वि य, P धूली. 20) Jom. तं before तस्स, P तत्थ for तस्स. 21) P पाविया एयं ।, P तुज्झ for तुह. 22) P न for ण वि.