________________
(३४९) । ति भणंती णिवडिया उवरिं, तं च सव्वंगियं आलिंगिऊण ठिया । तओ य
ते सयणा सव्वे किं-कायव्व-विमूढा विमणा दुम्मणा चिंतिउं पयत्ता । भणिया 3 य पिउणा सुदरि, वच्छे, एस ते भत्ता मओ, मा एय छिवसु, मुचसु, डज्झइ
एसो' त्ति । तीए भणियं ‘एयस्स कए तं चिय डज्झसु' त्ति । तओ जणणीए 5 भणियं ।
‘कीस तुमं गह-गहिया एयं परिरक्खसे विगय-जीयं । 7 मा होह पुत्ति मूढा एस मओ डज्झए एण्हिं ।।'
तओ तीए भणियं । 'अत्ता, 9 णाहं गहेण गहिया गहिया रक्खेण तं चिय अलज्जा ।
जा मज्झ पियं दइयं डज्झइ एसो त्ति वाहरसि ।' 11 एवं च ससुरेण अण्णेण य गुरुयणेण सही-सत्थेण भणिया वि
पेम्म-महा-गह-गहिया मयं पि सा णेच्छए पियं मोत्तुं । 13 रागेण होंति अंधा मण्णे जीवा ण संदेहो ।।
तओ विसण्णो से जणओ गारुल्लिए भूय-तंतिए अण्णे य मंतिवादिणो मेलेइ, 15 ण य एक्केणं पि से कोइ विसेसो कओ त्ति । तओ णत्थि को वि उवाओ त्ति __पम्मोक्किया, तम्मि चेय अच्छिउं पयत्ता । तओ दुइय-दियहे जीय-विमुक्कं तं 17 कलेवरं सुजिउं पयत्तं । पुणो अण्ण-दियहे य उप्पण्णो पोग्गलाण वि गंधो ।
तह वि तं सा मडयं । 19 आलिंगइ बाहाहिं गुललइ हत्थेहिँ चुंबइ मुहेण ।
कीयंत-सुरय-लीलं तं चिय सा सुमरए मूढा ।। 21 तओ णिंदिज्जमाणी परियणेणं वारिज्जमाणी सहीहिं इमं भणिउं पयत्ता ।अवि य ।
‘एहेहि मज्झ सामिय वच्चामो बाहिरं वणंतम्मि ।
1) P om. त्ति, Jom. य after तओ. 2) P विमणदुम्मणा चिंतापरा अच्छिउँ पयत्ता. 3) P सुंदरी, J ए for ते, J मा एवं, P om. मुंचसु. 4) J तीय, J डज्झासु P डज्झस, P माया पलविउं पयत्ता for जणणीए भणियं (On the margin in J). 6) P एतं, P जीवं ।. 7) P एहिं for एण्हिं. 9) P om. one गहिया, J अणज्जे for अलज्जा. 11) P om. वि. 13) J राएण, J जीआ. 14) P गारुलीए भूते, J भूततंतिए, J मंतवातिणो मेलेति ण य एक्को पि. 15) P म for ण य, P सो for से, P तं उ for तओ, J कोइ for कोवि. 16) P पुणो for तओ before दुइय, J adds य before जीय. 17) P सुज्झिउं, J अंबो for गंधो. 19) J गोलइ for गुललइ, P हत्थेण. 20) P जायंत for कीयंत. 21) P सहियणेण इमं भणियं पयत्ता. 22) P adds च्चिय after वच्चामो.