________________
(३४९)
। य तहा-भवियव्व-कम्म-दोसेण वेयणीउदएण अपडु-सरीरो सो पियंकरो ___ जाओ । अपडु-सरीरस्स सा सुंदरी महासोगाभिहया ण भुंजए ण सुयए ण जंपए 3 ण अण्णं कायव्वं कुणइ, केवलं संभाविय-दइय-मरणा हिययब्भंतर-घरुव्वरंत
संताव-ताविय-णयण-भायणुव्वत्तमाण-बाह-जल-लवा दीण-विमणा सोयंती 5 ठिया । तओ तहाविह-कम्म-धम्म-भवियव्वयाए आउय-कम्मक्खययाए य __ मओ सो वणिय-पुत्तो । तओ तं च मयं पेच्छिऊण विसण्णो परियणो, सो य 7 विमणो पलविउं पयत्तो । अवि य ।
हा पुत्तय हा बालय हा मुद्धड-गुण-गणाण आवास । 9 कत्थ गओ सि पियंकर पडिवयणं देसु मे तुरियं ।।' ___एवं च पलाव-णिब्भरे घर-जणवए हलबोलीहए परियणे कयं च करणिज्ज, 11 विणिम्मिवियं मय-जाणवत्तं । तओ तत्थ वोढुमाढत्ता । तओ तं च तारिसं दळूण
सुंदरी पहाइया । 'भो भो पुरिसा, किं एयं तुब्भेहिं समाढत्तं' । तेहिं भणियं । 13 ‘वच्छे एस सो तुह पई विवण्णो, मसाणं णेऊण अग्गि-सक्कारो कीरइ' त्ति ___णिसुए कोव-विरज्जमाण-लोयणाए बद्ध-तिवली-भंगुर-णिडालवट्टाए भणियं 15 ‘अवेह, णिक्करुणा पावा तुब्भे जं दइयं मयं भणह, इमस्स कारणे तुब्भे चेय ___मया पडिहया डड्डा य, ण कयाई एस मह वल्लहो मरीहिइ डज्झिस्सई त्ति । तओ 17 तेहिं चिंतियं ‘अरे, एस णेह-गह-गहिया उम्मत्तिया पलवइ वराई'। 'गेण्हह ___ एवं कलेवरं, णिक्कासेह मंदिराओ' त्ति भणमाणेहिं पुणो वि उक्खिविउं पयत्तं । 19 तओ पुणो वि अभिधाविऊणं लग्गा सुंदरी । 'भो भो दुट्ठ-दुब्बुद्धिय-पुरिसा,
कत्थ ममं इमं दइयं घेत्तुं चलिय' त्ति । अवि य । 21 ‘पेच्छह पेच्छह लोया एसो मह वल्लहो जियतो वि ।
हीरइ कहिं पि माए किं एस अराउलो देसो ।।'
1) Jadds य before वेयणी, P अपटु in both places. 2) P om. सा, J सोगाहिहया, Jadds न हसए after सुयए. 3) P adds त्ति after कुणइ, J हिअब्भंतर P हिययभंभंतर. 4) P सं for संताव. 5) P ट्ठिया, J भविअव्वताए, P कंमक्खयाए. 6) P वणियउत्तो, J वि पुणो for विसण्णो. 8) P पुत्त महा, J गुणमणाणभयणया ।. 10) J कयं च जं करणीयं विणिम्मियं मयजाणं ।. 11) P मयजाणवत्तं, J तत्थ वोढुं पयत्तो P तत्थ छोढुमाढत्ता, Jom. तओ. 12) P किमेयं. 13) P तुह पती, P णाऊण for णेऊण. 14) P नयणाए for लोयणाए, J पट्ठाए for वट्टाए, P repeats वट्टाए. 15) Jom. पावा. 16) J रड्ढाए P वट्टाइय for डड्डा य, J मरीहइ, J डज्झिस्स त्ति P डज्झिसइ त्ति. 17) P ओमत्तिया विलवइ, P गेण्ह एयं कडेवरं. 18) P पुणो उवक्खिउं. 19) J अओ for तओ, J भो भो बुद्धिपुरिसा. 22) P कहं पि.