SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ८८ (३४९) । तत्थ गमिस्सं जेण पुच्छामि एवं वृत्तंतं 'का एसा मय-वह आसि अम्ह जम्मंतरे' त्ति चिंतयंतो चलिओ । संपयं पढमए समोसरण-पायार-गोउरंतरे 3 वट्टइ, मय-सिलिंबी वि त्ति भणंतस्स भगवओ पुरओ मणिरह-कुमरो ति पयाहिणं च काउं भगवंतं वंदिउं पयत्तो ।। 5 'जय जय जियाण बंधव जय धम्म-महा-समुद्द-सारिच्छ । जय कम्म-सेल-दारण जय णाणुजोविय मुणिंद ।।' त्ति । 7 भणमाणो पणमिओ चलणेसु । पणाम-पच्चुट्ठिएण भणियं । 'भयवं, तं णत्थि जंण-याणसि लोगालोगम्मि सव्व-वुत्तंतो । 9 ता मह साहसु एयं का एसा आसि मह मइया ।।' ___ एवं च पुच्छिओ भयवं णाय-कुल-तिलओ जय-जीव-बंधवो बयाण जिय।। सहस्साण पढिबोहणत्थं णियय-जाय-पव्वत्तं पुव्वक्खाणं साहिउं पयत्तो । (३४९) 'भो भो देवाणुप्पिया, अत्थि इओ एक्कम्मि मह जम्मतरे सागेयं 13 णाम णगरं । तत्थ मयणो णाम राया । तस्स य पुत्तो अहं, अणंगकुमारो य महं णामं तम्मि काले आसि । एवं च अच्छमाणस्स तम्मि णयरे को वुत्तंतो 15 आसि । अवि य । आसि वेसमणो णाम महाधणो सेट्ठी । तस्स य पत्तो पियंकरो ___णाम । सो य सोम्मो सुहओ सुयणो सुमणोहरो वाईकुसलो विणीओ पियंवओ 17 दयालू दक्खिण्णो संविभागी पुव्वाभिभासी य त्ति । तस्स य एरिसस्स समाण जम्म-काला सह-संवड्डिया सहज्झय घरे पिउ-मित्तस्स धूया णामेण सुंदरि त्ति । 19 सा वि रूवेण मणोहरा मुणीणं पि भावाणुरत्ता य । तस्स पियंकरस्स तं च तारिसं दटूण तेण पिउणा तस्सेय दिण्णा, परिणीया य । धणियं च बद्ध-णेह-सब्भावा 21 अवरोप्परं खण-मेत्तं पि विरहे ऊसुया होति । एवं च ताणं अहिणव-सिणेहे ___णव-जोव्वण-वस-पसरमाण-सिणेह-पेम-राय-रसाणं वच्चए कालो । अण्णया 1) P एतं, P inter. आसि & अम्ह. 2) P समवसरण, P वटृति. 3) Pom. त्ति. 5) P om. one जय. 6) P दारुण. 7) P पणामिओ, P पणामएवुट्ठिए ण. 8) P जं न जाणसि, J लोआलोअम्मि. 10) J भगवं, J repeats जय, J पहूण for बहुयाण. 11) J णिअअजातयवत्तं. 12) J देवाणुपिया, J सागेतं. 13) P अहं for य महं. 15) P adds वु before महाधणो, Jom. य before पुत्तो. 16) P सोमो. P सुयणा, P कुसली. 17) P ०भागी पुभासी व त्ति, J च for य before त्ति, P om. य एरिसस्स, J समाणकम्मकलासह. 18) P जंमकालसमाणसंवड्डिया, J सयज्झय P सयज्झिय, P पिय for पिउ. 19) P om. पि. 20) J तेण से पिउणा तस्स य, P adds परिन्ना before परिणीया, P वद्धणे for वद्धणेह. 21) Jom. पि, Jadds तओ before एवं, P सिणेह. 22) J पेम्मरायवसाण, J अण्णत्ता.
SR No.022709
Book TitleKuvalaymala Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2011
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy