________________
(३५१)
1 णिसामिऊण तीए भणियं 'सुंदरं कयं जं णीहरिओ पियं घेत्तूण, एस जणो
अलिय-भणिरो, इमिणा ण कज्ज ति । मह पि एसो च्चिय वुत्तंतो' त्ति । ता 3 अम्ह सम-सहाव-वसणाणं दोण्हं पि मेत्ती जाया । मए वि भणियं तुम्हं मम
भइणी, एस य भइणीवईओ, किं च इमस्स णामं त्ति । तीए साहियं 'पियंकरो' 5 त्ति । ‘तुह महिलाए किं णाम' । मए भणियं 'मायादेवि' त्ति । एवं च कय
परोप्पर-सिणेहा अण्णमण्णं अच्छंति । जइया उण आवस्सय-णिमित्तं जल7 पाण-णिमित्तं वा वच्चइ तइया य ममं भणिऊण वच्चइ । ‘एस तए मह दइओ
ताव दळुव्वो' त्ति भणंती तुरियं च गंतूण पुणो पडिणियत्तइ त्ति । अहं पि जइया 9 वच्चामि तइया तं मायादेविं समप्पिऊण वच्चामि, झत्ति पुणो आगच्छामि त्ति ।
एवं च उप्पण्ण-वीसभा अण्णं पुण दियह मम समप्पिऊण गया आगया य । 11 तओ मए भणियं ‘भइणि सुंदरि, अज्ज इमिणा तुह पइणा किं पि एसा मह ___ महिला भणिया तं च मए जाणियं' त्ति । तीए भणियं । 'भो भो दइय, तुह 13 कारणे मए सव्वं कुलहरं सहियणो य परिच्चत्तो । तुमं पुण एरिसो जेण अण्णं
महिलंतर अहिलससि' त्ति भणिऊण ईस-कोवा ठिया । पुणो अण्णम्मि दियहे 15 मह समप्पिऊण गया कायव्वेणं । मए वि घेत्तूणं दुवे वि करंका कूवे पक्खित्ता । __ पक्खिविऊण य तीय चेय मग्गालग्गो अहं पि उवगओ । दिट्ठो य तीए 17 पुच्छिओ । 'कस्स तए समप्पियाइं ताई माणुसाइं ति । मए भणियं मायादेवी
पियकरस्स समोप्पिया, पियकरो वि मायादेवीए त्ति । अम्हे वि वच्चामो चेय 19 सिग्घ' ति भणमाणा काऊण आवस्सयं संपत्ता संभंता जाव ण पियंकरो णा ___ मायादेवि त्ति । 21 (३५१) तओ तं सुण्णं पएसं दह्ण मुच्छिओ अहं खणं च समासत्थो धाहाविउं पयत्तो । अवि य,
1) J तीय. 3) Jom. तुम्हं. 4) P य रुविणीवइओ, P om. ति, J तीय. 6) P अण्णमण्णुं इच्छंति, J पुण for उण. 7) P om. य, J # for ममं. 8) P om. च. 9) J समोविऊण. 10) P विसंभा, P समप्पिऊ गया. 11) J भइणो, P om. पि. 12) J adds ण after मए, P om. ति, J तीय. 13) P सव्वकुसलहरं, Jom. य, P व्व for य. 14) J अभिलससि. 15) P मम for मह, P गय. 16) P पक्खिवऊण तस्सेय मग्गा०, P पिव for पि, J तीय. 17) J adds य after पुच्छिओ, P ताई for तए, P समप्पिया, P मायादेवी इ त्ति. 18) P om. चेय. 19) P भणमाणो, Jण सुहंकरो णा, P om. णा. 21) Jinter अहं & रूणं, Jom. च. 22) P सहाविउं for धाहाविउं, P om. अवि य.