SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ६८ 1 सम्मत्तं उड्व-गई अहर-गई होइ मिच्छ-भावेण । तिरिय-गई उण लोए सम्मामिच्छत्त-भावेण ।। 3 सम्मत्तं अमय-समं मिच्छत्तं कालऊड-विस-सरिसं । अमय-विस-मीसियं पिव मण्णे उभयं तु लोगस्स ।। 5 सम्मत्तं जय-सारो मिच्छत्तं होइ तिहयण-असारो । सारासार-सरिच्छो सम्मामिच्छत्त-भावो उ ।। 7 जं जं जयम्मि सारं तं तं जाणेसु सम्म-पुव्वं तु । ___जं जं जए असारं तं तं मिच्छत्त-पुव्वं तु ।। 9 एरिसं च तं जाणिऊण भो भो देवाणुप्पिया, अणुमण्णह जं अहं भणिस्सं ति। तओ सव्वेहि वि भणियं को वा अम्ह ण-याणइ जं जं सव्वं सम्मत्तं-पुव्वयं 11 ति । एवं ठिए किं भणियव्वं तं भणह तुब्भे' त्ति । तेण भणियं एत्तियं भणियव्वं जं दुत्तारो संसार-सागरो, विसमा कम्म-गई, अणिच्चं जीवियं, भंगुरो विसय13 संगो, चंचला इंदिय-तुरंगा, बंधण-सरिस पेम्म, उम्मायणो मयण-बाण-पसरो, मोहणं मोहणीय-कम्म-महापडलं ति । ता तुलग्ग-पावियं पि सम्मत्त-रयणं एत्थ 15 महोयहि-समे संसारे अक्खिप्पइ महाराय-मच्छेहिं, उल्लरिज्जइ महारोस-जल माणुसेहिं, पल्हत्थिज्जइ महामाया-कम-ढीए, गिलिज्जइ महामोह-मयरेणं ति । 17 तओ इमं च जाणिऊण पुणो वि सयल-सुरासुर-णर-तिरिय-सिद्धि-सुह-लंभ कारणे भगवंताणं वयणे आयरं कुणह पावियव्वे ।' तेहिं भणियं कहं पुण 19 पावियव्वं' ति । तेण भणियं 'पुणो वि गेण्हह समायाणं जहा जत्थुप्पण्णा तत्थ तुम्हाण मज्झे केण वि अइसय-णाणिणा सव्वे संबोहणीया जिणधम्मे' त्ति । 21 तेहि वि तह' त्ति पडिवण्णं । तं च तारिसं समायाणं काऊण वीसत्था भोए भुजिउं समाढत्ता । 1) P inter. verses सम्मत्तं उड्डगई etc. & सम्मत्तं अमयसमं etc., P उड्ड गती. 2) P तिरियगती. 4) J विसमीसयं, J पि for तु. 5) P adds जय before होइ, P होइ संसारो । सोरासार. 6) J तु for उ. 8) P om. तु, Jण सारं for असारं. 9) P adds इमं च before एरिसं, P om. च तं, P om. one भो, J देवाणुपिआ, P भविस्सं ति. 10) om. तओ सव्वेहि वि भणियं. 11) P om. भणियव्वं तं. 12) P कंमगती. 14) P मोहणिय, P त्ति for पि, P adds त्ति before एत्थ. 15) P समें संसारि. 16) P महारायकमढिणा. 19) J समायारं जहा जत्थु, P जं हो for जहा. 20) P य for वि, J अतिसय, P om. जिणधम्मे त्ति. 21) J तेहि मि तह, Jom. तारिसं.
SR No.022709
Book TitleKuvalaymala Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2011
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy