________________
(३३६)
६९
I
(३३६) एवं च भुंजंताणं भोए वच्चइ कालो जाव भुत्ताई दोणि सागरोवमाइं किंचि-सेसाइं । इमम्मि य जंबुद्दीवे दाहिण-भरहे वोलीणेसु तिसु 3 कालेसु किंचि-सेसे चउत्थे काले सिद्धिं गएसु इहावसप्पिणी-वट्टमाणेसु उसभाइसु पास-जिण-चरिमेसु तित्थंकरेसु समुप्पण्णे ति-लोय-सरोयर5 महापंकए व्व महावीर- जिणंदे ति । एरिसे य अवसरे सो कुवलयचंद - देवो णिय-आउयं पालिऊण देव - लोगाओ चुओ समाणो कत्थ उववण्णो । अवि 7 य । अत्थि कायंदी णाम णयरी । सा य केरिसा । अवि य ।
1
तुंगट्टालय - तोरण- मंदिर - पुर- गोउरेहिं परियरिया ।
9
तिय-चच्चर - सुविभत्ता जण - धण-मणि-कंचण - विचित्ता ।। तम्मि य महाणयरीए कंचणरहो णाम राया ।
रिउ-कुंजराण सीहो जो य रवी मित्त-पंकय- वणस्स । पणइ-कुमुयाण चंदो वासारत्तो व्व धरणियले ।।
13 तस्स य महिलाए इंदीवर - णामाए सुपुत्तो मणिरहो णाम समुप्पण्णो । सो य संवड्ढिओ बहुएहिं मणोरहसएहिं परिवड्ढमाणस्स कहं कहं पि तारूव-कम्मोदएणं 15 पारद्धि-वसणं समुप्पण्णं । तओ दियहं राईए य अवीसंतो आहेडयं वच्चइ पडिसेहिज्जंतो वि गुरुयणेणं, णिदिज्जतो वि वयंसएहिं, णिरुज्झतो वि मंतियणेणं, 17 वारिज्जतो व परियणेणं ति । अण्णया य तस्स तम्मि अवसरे पारद्धिं अरण्णं पविट्ठस्स को वत्तो जाओ । अवि ।
णर-सुर-दइच्च-महिओ थुव्वंतो थुइ - सुहासिय-सएहिं । उप्पण्ण- णाण-सारो पत्तो वीरो तिलोय - गुरू ।।
21 तस्स य भगवओ महइ - महावीर - वड्ढमाण - जिणयंदस्स विवित्ते पएसे विरइयं देवेहिं मणि-सुवण्ण-रयय - पायार-तियं, ठावियं दिव्वं वियड - दाढा - कराल -
11
19
1) P वच्चएइ. 2) P किंच, P इमं पिय जंबुदीवे, P किंचसेसे. 3) P सिद्धि, P इहावओस्सप्पिणीए. 4) P उस भाइपासजिणवट्टेसु तित्थंकरेसु. 5) P इव for व्व, P कुवलयचंदो णिय. 6) J देवलोआओ. 8) J गोअरेहिं. 9) P सुविहत्ताजणधणिमणि. 10) J करणरहो for कंचणरहो. 12 ) P रत्तो व धरणियले ।। 13 ) J णामा पुत्तो रयणरहो णामो. 14) P संवट्टिओ, P रुणे for रूव. 15) J adds से before समुप्पण्णं, P रातीए, J वीसंतो P अविसंतो. 16) P गुरुतरेणं, P निरुंभंण्णो for णिरुज्झतो. 17) Pom. वारिज्जूंतो वि परियणेणं, J अण्णता, J inter तस्स & तम्मि, P पारद्धिए रण्णे. 21) Pom. य after तस्स, J वद्धमाण, J रयत P रइय . 22 ) J तसं for तियं.