________________
(३३५)
६७ 1 दु-सागरोवमट्टिईओ देवो जाओ त्ति । कुवलयचंद-साधू वि गुरूवएसे वट्टमाणो
बहुयं पाव-कम्मं खविऊण कालेण य णमोक्कारमाराहिऊण वेरुलिय-विमाणे 3 दु-सागरोवम-ट्टिईओ देवो उववण्णो त्ति । सीहो उण पढमं अणसणं काऊण
विंझाडईए संपत्तो तं चेय विमाण वर-रयणं ति । सो वि भगवं ओहिण्णाणी 5 सागरदत्त-मुणी संबोहिऊण सव्वे पुव्व-संगए काले य कालं काऊण देवत्तण
बद्ध-णाम-गोत्तो तम्मि चेव विमाणम्मि समुप्पण्णो त्ति । अह पुहईसारो वि कं 7 पि कालंतरं रजं काऊण पच्छा उप्पण्ण-पुत्त-रयणो संठाविय-मणोरहाइच्च
रजाभिसेओ संभंतो संसार-महारक्खसस्स णाऊण असारत्तणं भोगाणं सो वि 9 गुरूणं पाय-मूले दिक्खं घेत्तूण पुणो कय-सामण्णो तम्मि चेय विमाणे समुप्पण्णो
त्ति । एवं च ते कय-पुण्णा तम्मि वर-वेरुलिय-विमाणोयर-उववण्णा अवरोप्पर ।। जाणिऊण कय-संकेया पुणो णेह-णिब्भर-हियया जंपिउं पयत्ता । 'भो सुरवरा, __णिसुणेह सुभासियं । 13 जर-मरण-रोग-रय-मल-किलेस-बहुलम्मि णवर संसारे ।
कत्तो अण्णं सरणं एक्कं मोत्तूण जिण-वयणं ।। 15 तिरिय-णर-दणुय-देवाण होति जे सामिणो कह वि जीवा ।
जिण-वयण-भवण-रूवाण कं पि पुव्वं कयं तेहिं ।। 17 जं किं पि कह वि कस्स वि कत्थ वि सोक्खं जणस्स भुवणम्मि ।
तं जिण-वयण-जलामय-णिसित्त-रुक्खस्स कुसुमं तु ।। 19 सव्वहा, किं सोक्खं सम्मत्तं किं व दुहं होइ मिच्छ-भावो त्ति ।
किं सुह-दुक्खं लोए सम्मामिच्छत्त-भावेण ।। 21 सम्मत्तं सग्ग-सम मिच्छत्तं होइ णरय-सारिच्छे ।
माणुस-लोय-सरिच्छो सम्मंमिच्छत्त-भावो उ ।।
1) J ठितीओ P द्विती, P साहू. 2) P बहुपाव, J काले य, J वेरुलिया. 3) J दुस्सागरोवमठितीओ उववण्णे P दुसागरट्ठिईओ, P उण सणं काऊण. 4) P
ओहिणाणी. 5) P देवत्तबद्ध. 6) P चेय विमाणे, P अहं for अह. 8) J रजाभिओ, जाणिऊण for णाऊण. 9) J प्पणो for पुणो. 10) J कयसंपुण्णा P कयपुन्नो, P विमाणायरे उवणायरे उण्णा. 11) P पुणो णिय P णेब्भर. 12) P सुहासियं. 13) J adds अवि य before जरमरण etc., P किमल for मल. 14) J om. एक्कं, J जिणिंदवर for जिण. 15) P तिरिनरदणसुदेवाण, J होति जो सामिणो. 16) P adds रूव before रूवाण. 17) P om. कत्थ वि, P सोक्खं तु जणस्स होइ भुवर्णमि. 18) P मूलं for कुसुमं. 19) P होति. 21) P om. the verse सम्मत्तं सग्गसमं etc. to भावो उ ।।. 22) J तु for उ.