SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ६६ (३३५) 1 भणियं ‘आसि’ । मए भणियं 'जइ एवं ता भगवं रयणं रायरिसि - संपयं प दे मे संजम - रज्जं ' ति । तेण भणियं 'जइ एवं ता कीस विलबणं करेसि' त्ति 3 भणंतस्स तस्स कयं मए पंच- मुट्ठियं लोयं । भगवया वि कयं मज्झ सव्वं काव्वं । तओ जहारिहं अज्झावयंतेण सिक्खाविओ सयलं पवयणसारं । 5 णिक्खित्तो गच्छो, विहरिउं पयत्तो । भगवं ति - रयणयरणाहिवो विहरमाणो संपत्तो अयोज्झाए । तत्थ य णिक्खंतो तुज्झ जणओ महाराया दढवम्म-रिसी । सो 7 य भगवं मासक्खवणेहिँ पारयंतो कम्मक्खयं काउमाढत्तो । तओ तं च एरिसं जाणिऊण गुरुणा णिक्खित्तो अह गच्छ - भारो । एवं च काऊण घेत्तूण 9 दढवम्म-रिसिं सम्मेय - सेल - सिहरे वंदण - वत्तिया संपत्तो । तत्थ य जाणिऊण I अप्पणो कालं, कयं संलेहणा - पुव्वयं कालमासे अउव्वयं करणं खवग-सेढीए 11 केवल - णाणं आउक्खयं च । तओ अंतगड - केवली जाया भगवंते दो वि मुणिंद-वसहे त्ति । 13 (३३५) एवं च सोऊण कुवलयचंदप्पमुहा सव्वे वि हरिस-वस-संपत्ता णरिंदा । तओ भगवया भणियं । 'सावग, 1 15 सो च्चिय एक्को पुरिसो सो च्चिय राया जयम्मि सयलम्म । हंतूण मोहणिज्जं सिद्धिपुरी पाविया जेण ।।' I 17 भणियं च सव्वेहिं । ‘भगवं, एवं एयं ण एत्थ संदेहो । ता कुणह पसायं, अम्हं पि उत्तारेसु इमाओ महाभव-समुद्दाओ' त्ति । भगवया वि पडिवण्णं । 'एवं 19 होउ' त्ति भणमाणस्स भगवओ राइणा ओयारियाई आभरणाई महिंदप्पमुहेहिं कुवलयमालाए वि अणेय - णारीयणेण परियालियाए । पवयण- भणिय-विहाणेण 21 य णिक्खंता सव्वे वि । समप्पिया य कुवलयमाला पवत्तिणीए । तत्थ जहासुहं आगमाणुसारेणं संजमं काऊण संपुण्णे णिय आउए संपत्ता सोहम्मं कप्पं 1) J om. जइ, P तं for ता., J रयणंगयरिसी संपयं. 2) P करिसि. 3) J मम for मज्झ. 4) J om. कायव्वं. 5) P पयत्तो । रयणंगणरयणाहिवो. 6) P अउज्झाए, J तुब्भ or तुम्ह for तुज्झ, P महाय for महाराय, JP दढधम्मरिसी. 7) J मासखमणेहि, J तव for तं च. 8) P निक्खि अम्ह गच्छभरो. 9) JP दढधम्मरिसिं, P समेतसेलसिहरं वंदण. 10) Pom. कयं, J अउव्वं. 11) J भगवंतो. 12) JP वसहो त्ति. 13) J विसण्णा for वससंपत्ता. 14) J देव for सावग. 15) P सेक्को for एक्को, P जलंमि for जयम्मि. 16) P मोहरज्जं, P पावया. 17 ) P कुणह पिसायं. 18) Pom. भव. 19) J om. वि, P ओयारियाओ आहरणाई. 20) P वियणेणारीयणपूरियालिआए, J णारित्तणेण. 21) P यणिक्खित्ता, Pom. वि., J एत्थ for तत्थ. 22) J य for णिय.
SR No.022709
Book TitleKuvalaymala Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2011
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy