SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ (३३४) | आवासिया गुरुणो' त्ति । तेहिं भणियं । ‘अत्थि देवस्स मणोरमं णाम उजाणं, तत्थ गुरुणो' त्ति भणंता साहुणो गंतुं पयत्ता । णरवई वि उवगओ मंदिरं । साहियं 3 च कुवलयमालाए महिंदस्स जहा ‘पत्तं जं पावियव्वं, सो चेय अम्ह भाया दप्पफलिहो संपत्तो आयरियत्तण-कल्लाणो इहं पत्तो । ता उच्छाहं कुणह तस्स 5 चलण-मूले पव्वजं काऊणं' ति । तेहिं भणियं । ‘जं महाराया कुणइ तं अवस्सं अम्हहिं कायव्वं' ति भणमाणा काऊण करणिज्जं, णिरूविऊण णिरूवणिज, 7 दाऊण देयं, उच्चलिया कोउय-सिणेह-भत्ति-पहरिस-संवेय-सद्धा-णिव्वेय हलहलाऊरमाण-हियवया संपत्ता मणोरमं उज्जाणं । तत्थ य दिह्रो भगवं 9 दप्पफलिहो, वदिओ य रहस-पहरिस-माणसेहिं । तेणावि धम्मलाभिया पुच्छिया य सरीर-सुह-वट्टमाणी, णिविट्ठा आसणेसु । ।। (३३४) पुच्छियं च राइणा । ‘भगवं, तइया तुम चिंतामणि-पल्लीओ __णिक्खमिऊण कत्थ गओ, कत्थ वा दिक्खा गहिया, किं च णामं गुरु-जणस्स' 13 ए पुच्छिओ भगवं साहिउं पयत्तो । महाराय, तइया अहं णीहरिऊण संपत्तो भरुयच्छं णयरं ति । तत्थ साहणो अण्णेसिउं पयत्तो । दिट्ठो य मए भगवं 15 महामुणी, वंदिओ मए जाव तेणाहं भणिओ ‘भो भो दप्पफलिह रायउत्त, __ परियाणसि ममं । मए भणियं । ‘भगवं 17 पंच-महव्वय-जुत्तं ति-गुत्ति-गुत्तं तिदंड-विरय-मणं । सिवउरि-पंथुवएस को वा तं ण-यणए जीवो ।।' 19 तेण भणियं ‘ण संपयं पुव्वं किं तए कहिंचि दिट्ठो ण व' त्ति । मए भणियं 'भगवं, ण मह हिययस्स मई अत्थि जहा मए दिट्टो सि' त्ति । तओ तेण भणियं 21 ‘केण उण चिंतामणी पल्ली तुह दिण्ण' त्ति । मए भणियं भगवं, किं तुम सो' त्ति । तेण भणियं 'आम'ति । मए भणियं 'भगवं, तए मह रज दिण्णं' । तेण 1) P om. देवस्स, J मणोरमनामुजाणं. 2) P णरवत्ती वि गओ. 3) J adds य before जहा, P अप्पम्ह for अम्ह. 4) P संपत्तायरियत्तणो इहं. 6) P adds वि before कायव्वं. 8) P हलहलाकरमाण, P om. य. 9) P वंदिओ य रहरिसमाणसेहिं तेहिं वि धम्मलाहिया. 10) P संरीस for सरीस, J वट्टमाणिं णिद्दिट्ठा, J णिविठ्ठामासणेसु. 11) Pom. भगवं, J चिंतामणी. 12) P किंचि णाम, J गुरुअणस्स. 13) P om. ए, P नीहारिऊण. 14) P om. ति, J inter: भगवं & महामुणी, Jadds य before मए. 17) J तिडण्ड. 20) J हिअयसम्मत्ती, P मती. 22) P om. मए भणियं भगवं किं etc. to आमं ति ।, P रिजं for रजं.
SR No.022709
Book TitleKuvalaymala Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2011
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy