SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ (३३३) 1 रच्छा-मज्झयारे तिउणं पयाहिणं काऊणं णिवडिओ चलणेसु साहूणं । भणिउं च पयत्तो। 3 चारित्त-णाण-दसण-तव-विणय-महाबलेण जिणिऊण । ___ गहियं जेहिँ सिव-पुरं णमो णमो ताण साधूणं ।। 5 भणमाणेण पुणो पुणो पणमिया णेण साधुणो । उव्वूढो य चूडामणि-किरण पसरमाण-दस-दिसुज्जोविएण उत्तिमंगेण बहु-भव-सय-सहस्स-णिम्महणो 7 मुणि-चलण-कमल-रओ त्ति । मुणिवरेहिं पि सम-मित्त-सत्तु-चित्तत्तणेण सम-रोस-राय-गणणेहिं । 9 विम्हय-संभम-रहियं अह भणियं धम्मलाभो त्ति ।। भणिया य भत्ति-भरावणउत्तमंगेण राइणा भगवंतो समणा । अवि य । 11 तव-संजम.-भार-सुणिब्भरस्स सुय-विरिय-वसभ-जुत्तस्स । देह-सयडस्स कुसलं सिद्धि-पुरी-मग्ग-गामिस्स ।। 13 साधूहिं भणियं कुसलं गुरु-चलणप्पभावेणं' ति । राइणा भणियं भगवंतो, अवि य, 15 गुरु-कम्म-सेल-वजं अण्णाण-महावणस्स दावग्गिं । किं णामं तुह गुरुणो साहिज्जउ अह पसाएणं ।। 17 साहहिं भणियं । ‘महाराया, इक्खागु-वंस-जाओ पाविय-गुरु-वयण-सयल-सत्थत्थो । 19 कंदप्प-दप्प-फलिहो दप्पफलिहो त्ति आयरिओ' ।। राइणा भणियं । ‘भयवं, किं सो अम्ह भाया रयणमउडस्स रिसिणो पुत्तो 21 दप्पफलिहो किं वा अण्णो' त्ति । साहूहिं भणियं । ‘सो चेय इमो' त्ति भणियमेत्ते हरिस-वस-वियसमाण-लोयण-जुवलेण भणियं ‘भगवं, कम्मि ठाणे 3) P संमत्त for चारित्त, P णियम for विणय. 4) P साहूणं. 5) Pणे for second पुणो, P om. णेण, P साहुणो, P उछूढो य चूडामणी. 6) P दसु for दस, J सय for भव. 7) Jom. मुणिवरेहिं पि. 8) J चिंतणेण, P समरोररायगणेणेहिं. 9) J तह for अह. 10) On this page the writing in Jis very much rubbed, J भत्तिभारावणयुत्तमंगेण, P समाणा. 11) J सुत for सुय, P तिरिय for विरिय. 12) P देव for देह. 13) P साहूहि, J गुरूण चलण, P भयवंतो. 15) J मोह for कम्म, P वयं for वजं. 16) J किण्णामं P किनाम, J अम्ह for अह, J पसएणं. 17) J देव for महाराया. 18) P इगु for इक्खागु, P विणय for वयण, P सुत्तत्थो. 19) JP दप्पफलिहो. 20) P रायणा, P कि एसो, P रिसिणो दप्पपुत्तो फलिहो. 22) P वियमाण, J जुअलेण Jom. भणियं before भगवं.
SR No.022709
Book TitleKuvalaymala Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2011
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy