SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ (३३३) । सव्व-दव्व-सउणाणं उत्तिमं आयवत्त-रयणं समप्पियं पुरिसेणं । तओ तुम्हेहिं भणियं ‘दइए उत्तमो एस सउणो, सव्व-संपत्ती होहिइ अम्हाणं' ति । ता सव्वं 3 संजायं संपइ पव्वज्जा जइ घेप्पई' त्ति । इमं तए चिंतियं ति । णरवइणा भणियं ___ 'देवि, इमं चेय मए चिंतियं' ति । अवि य । 5 पहईसार-कुमारो अभिसित्तो सयल-पुहइ-रज्जम्मि । संपइ अहिसिंचामो संजम-रज्जम्मि जइ अम्हे ।। 7 कुवलयमालाए भणियं । ‘देव, जाव इमं चिंतिज्जइ अणुदियह सूसमाण-हियएहिं । 9 ताव वरं रइयमिणं तुरिओ धम्मस्स गइ-मग्गो ।।' राइणा भणियं । 'देवि, जइ एवं ता मग्गामो कत्थ वि भगवंते गुरुणो जेण जहा11 चिंतियं काहामो' त्ति भणंतो राया समुट्ठिओ सयणाओ, कायव्वं काऊण समाढत्तो। 13 (३३३) एवं च अच्छमाणेण तम्मि चेय दियहे वोलीणे मज्झण्ह-समए ___ पडिणियत्तेसु सेस-समण-माहण-वणीमय-किमिण-सत्थेसु भुत्त-सेस-सीयल15 विरसे आहारे जणवयस्स णिय-मदिरोवरि णिज्जूह-सुहासणत्थेण दिलृ साहु__ संघाडयं णयरि-रच्छा-मुहम्मि । तं च केरिसं । अवि य । 17 उवसंत-संत-वेसं करयल-संगहिय-पत्तयं सोम्मं । जुय-मत्त-णिमिय-दिहिँ वासाकप्पोढिय-सरीरं ।। 19 तं च साहु-संघाडयं तारिसं पेच्छिऊण रहस-वस-समूससंत-रोमंच-कंचुओ राया अवइण्णो मंदिराओ । पयट्टो य गयवर-गमणो तं चेय दिसं जत्थ तं साह21 जुवलयं । तम्मि य पयट्टे पहाइओ सयल-सामंत-मंडल-संणिहिओ राय-लोओ सयलो य पक्कल-पाइक्क-णिवहो । तओ तुरिय-तुरियं गंतूण राया तम्मि चेय ___1) P om. दव्व, P उत्तम, P repeats उत्तमं आयवत्तरयणं, J तुब्भेहिं for तुम्हेहि. 2) P चइए for दइए, P होही for होहिइ, P सव्वत्तं जायं संपयं पव्वज्जा. 3) Jadds च before तए. 4) J adds ए before देवि. 5) P असहिसित्तो सुयलपुहरजंमि. 8) P चिंतिजंति. 9) P गतिमग्गो. 10) P देव for देवि, J कत्थइ for कत्थवि. 13) P तंमि य चेय हे वोलीणे. 14) P सेसयणवाहणबलीमयकिसिणसत्थेसुत्तसेसे. 15) P निजूहिय for णिज्जूह. 16) P om. तं च केरिसं. 17) P पत्तं य सोम. 18) P दिट्ठी, P वासाकप्पोठिय. 19) J समूसलंत. 20) P अवइमो महिमंदिराओ, P adds य after जत्थ. 21) J पयट्टो, P मंडव for मंडल. P om. लोओ. 22) P लो for सयलो, J पक्क for पक्कल.
SR No.022709
Book TitleKuvalaymala Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2011
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy