________________
६२
1
7
3 सोयंति ते अणुदिणं जराऍ गहियाहमा पुरिसा ।।
ता जइ कहं पि पावइ अम्हं पुण्णेण को वि आयरिओ । ता पव्वयामि तुरियं अलं म्ह रज्जेण पावेणं ।।
5
(३३२) इमं च चिंतयंतस्स पढियं पहाउय - पाढएणं । अवि । हय-तिमिर-सेण्ण-पयडो णिवडिय - तारा - भडो पणट्ठ-ससी । वित्थय-पयाव-पसरो सूर- - णरिंदो समुग्गमइ ।।
9 इमं च सोऊण चिंतियं राइणा 'अहो, सुंदरो वाया - सउण-विसेसो । अवि य । णिज्जिय-गुरु-पाव-तमो पणट्ठ- गुरु-मोह - णरवइप्पसरो । पसरिय-णाण-पयावो जिण - सूरो उम्मओ एहिं || चिंतयंतो जंभा-व -वस- - वलिउव्वेल्लमाण-भुय-फलिहो, 'नमस्ते भोग-निर्मुक्त नमस्ते द्वेष - वर्जित । नमस्ते जित - मोहेन्द्र नमस्ते ज्ञान - भास्कर ।।'
15 इति भणतो समुट्ठिओ सयणाओ । तओ कुवलयमाला वि ' णमो जिणाणं, णमो जिणाणं' ति भणमाणी संभम-वस- ललमाण- खलंतुत्तरिज्जय-वावडा समुट्ठिया । 17 भणिओ य णाए राया 'महाराय, किं तए एत्तियं वेलं दीहुण्ह - मुक्क - - णीसासेणं चिंतियं आसि' । राइणा भणियं 'किं तए लक्खियं ताव तं चेय साहेसु, पच्छा 19 अहं साहीहामो' त्ति । कुवलयमालाए भणियं । महाराय, मए जाणियं जहा तझ्या विजयपुरवरीए णीहरंतेण तए विण्णत्ता पवयण - देवया जहा 'जइ भगवइ, 21 जियंतं पेच्छामि णरणाहं, रज्जाभिसेयं च पावेमि, पच्छा पुत्तं अभिसिंचामि, पुणो पव्वज्जं अंते गेण्हामि । ता भगवई, देसु उत्तिमं सउणं' ति भणिय- मेत्ते
2) P सामणं ।. 4) P कोइ for को वि. 5 ) JP अलम्ह. 7 ) Jom. णिवडियताराभडो, P निपडिय०. 8) J विणिहयप्पावपसरो for वित्थयपयावपसरो. 9) P राइणो. 12) P चिंतयं भावसलिलिओव्वेल्लमाणुभुय. 15) Jom. णमो जिणाणं ति. 16) P संभव, P ललमाणंतुत्तरिज्जय, J • तुत्तरिज्जंतय. 18) P रायणा, P तं चिय. 19) J साहिमो त्ति, Jom. महाराय मए जाणियं. 20 ) J विजयपुरीए. 21 ) P अभिसंचयामि. 22) P वत्तिमं for उत्तिमं.
11
णाणाण कं पि णाणं पावेंतो अइसयं एहिं ।। इय जे बालत्तणए मूढा ण करेंति कह वि सामण्णं ।
13
(३३२)