________________
(३२६) 1 एसो अम्ह सामी, जं चेय इमस्स पडिहायइ तं अम्ह पमाणं' ति भणिय__ मेत्ते गुरुणा सज्जावियं चेइहरं, विरइया पूया, ऊसियाओ धयाओ, णिम्मज्जियं 3 मणि-कोट्टिमं, ण्हाणिया तेलोक्क-बंधवा जिणवरा, विलित्ता विलेवणेणं,
आरोवियाणि कुसुमाणि, पवज्जियाई तूराई, जयजयावियं जणेणं । ‘अह णरवई 5 पव्वज्जमब्भुववज्जइ' त्ति पयट्ट-हलबोल-बहिरियं दिसियक्कं ति । तओ
णरवइणा वि ओयारियाइं आहरणयाई, णिक्खित्तं पट्टसुअ-जुवलयं, विरइओ 7 तक्कालिओ महाजइ-वेसो, परिसंठिओ जिणाणं पुरओ । पणमिए भगवते उप्पियं
बहु-पाव-रओ-हरणं रयहरणं, उप्पाडियाओ कुडिल-तरंग-भंगुराओ माया9 रूवाओ तिण्णि केसाण अट्ठाओ, उच्चारियं तिण्णिवारं भव-सय-पावरय___ पक्खालणं सामाइयं ति । आरोविओ य मंदर-गिरि-गरुययरो पव्वजा-भारो ।। त्ति । पणमिओ मुणिवर-पमुहेहिं वंदिओ य कुवलयचंदप्पमुहेहिं सव्व-सामंत___ मंति-पुरोहिय-जण-सय-सहस्सेहिं, उवविट्ठो गुरू रायरिसी सव्वो य जणवओ। 13 (३२६) सुहासणत्थस्स य जणस्स भणिय गुरुणा । अवि य ।
चत्तारि परमंगाणि दुल्लभाणीह जंतुणो । 15 माणुसत्तं सुई सद्धा संजमम्मि य वीरियं ।। ___कहं पुण दुल्लह मणुयत्तणं ताव । अवि य । 17 जह दोण्णि के वि देवा अवरोप्पर मंतिऊण हासेणं ।
एक्को घेत्तुं जूयं अवरो समिलं समुप्पइओ ।। 19 जो सो जूय-करग्गो वेगेणुद्धाइओ दिसं पुव्वं ।
समिलं घेत्तूण पुणो धावइ अवरो वि अवरेण ।। 21 जोयण-बहु-लक्खिल्ले महासमुद्दम्मि दूर-दुत्तारे ।
पुव्वम्मि तओ जूयं अवरे समिलं च पक्खिवइ ।।
1) P पडियाइ, J भणिए मेत्ते. 2) P सिज्जावियं चेईहरयं. 4) P णरवइ पव्वज्जमब्भु०. 5) P हलबोलं विहरियं. 6) P ओयावियाई आहरणाई, P णिक्वंतं for णिक्खित्तं, J जुअलयं, P adds णियत्थं हंससारसमं वत्थजुवलयं before विरइओ. 7) P पणामिए, P अप्पियं. 8) P बहुपावरयंसुअजुवलयं । णियत्थं हंससारसमं वत्थजुवलयं । विरइओ तक्कालिओ महाजइवेसो एरिसं ठिओ जिणाणं पुरओ पणामिए भगवंति अप्पियं बहुपावरयं ओहरणा for बहुपावरओहरणं, P उप्पाडिओ, P om. कुडिल, J मायासवाओ. 9) P तिण्णिवाराओं भव, P पावरयहरपक्खालणं. 10) J आराविओ, P गरुयरो. 11) J मुणिवरमुहेहिं, P om. कुवलय.. 12) J परोहियजणसएहिं, P adds वि | before सव्वो. 13) P जणत्थस्स for य, P भणितं. 14) P परंपरमंगणि, J दुल्लभाणि अ जंतुणो. P दुल्लहाणीह. 15) J सत्था for सद्धा. 16) P माणसत्तणं for मणुयत्तणं. 17) P दोण्हि. 19) P दिसिं पुट्विं. 22) P च क्खिवइ.