SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ ४७ (३२५) 1 पुत्त-मित्त-कलत्त-भिच्च -भड - भोइय - णरिंद-वंदस्स काऊण तओ णिरूविउं पयत्तो भंडायारे जाव अक्खयं पेच्छइ अत्थ- संघायं । तओ किमेएणं पुहइ3 परिणामेणं कीरइ त्ति, इमेण वि को वि सुहं पावइ त्ति, आदिट्ठा सव्वाहियारिया । 'अहो महापुरिसा, घोसेसु तिय- चउक्क - चच्चर - महापहेसु सिंगाडय - णयर5 रच्छामुहेसु उज्जाण-देवउल-मढ-तलाय-वावी-बंधेसु । अवि य । तं जहा । जो जं मग्गइ अज्जं जीयं मोत्तूण संजम - सहायं । - I 7 तं तं देइ णरवई मग्गिज्जउ ब्भियं पुरिसा || 1 एवं च घोसाविऊण, दाऊण य जं जहाभिरुइयं दाणं जणस्स, ण्हाय- -सुइ9 विलित्त-सुगंध-विलेवण - विसेसो सव्वालंकार - रेहिर- सरीरो सुकुसुम - महादाममणहरो पूइय- - देवया - विइण्ण- धम्म- रयणो आरूढो सिबिया - रयणं णरवई, 11 गंतूण य पयट्टो । अणेय - णायर - विलया - दाविज्जमाणंगुली - पसर-मणोहरो किंकोत्थ इयासेस-णरिंद-लोओ संपत्तो कुसुमहरं उज्जाणं तत्थ य अवइण्णो, पाएसु 13 गंतुं पयत्तो । दिट्ठो य तेण सो मुणिवरो अणेय - मुणि-सय-परियारो णक्खत्तसहस्स-मज्झ-गओ विव सरय-समय- सस्सिरीओ ससलंछणो अलंछणो त्ति 15 वंदिओ भगवं राइणा कुमारेहिं महिंदप्पमुहेहि य सव्व - णरवईहिं । भणियं च णरवइणा बद्ध-करयलंजलिणा 'भगवं, णियय - दिक्खाए कीरउ अम्हाणं 17 पसाओ' त्ति । गुरुणा भणियं भो भो णरणाह, किं तुह पडिहायइ हियए एसो धम्मो जेण दिक्खं गेहसि' त्ति । राइणा भणियं ' अवस्सं मह हिययाभिमओ 19 तेण दिक्खं पव्वज्जामो' त्ति | भगवया भणियं 'जइ एवं, ता अविग्घं देवाणुप्पिया, मा पडिबंधं करेसु ।' णिरूवियं लग्गं जाव सुहयरा पावग्गहा, 21 सम-दिट्टिणो सोम्मा, वट्टए जिणमती छाया, अणुकूला सउणा । इमं च दट्टू गुरुणा पुलइयाइं सयल-णरिंद-मंति-महल्लय- वयणाई । तेहिं भणियं । 'भगवं, 1) P तओ बिरूवयं. 2) P भंडायारो. 3) Pom. त्ति J adds जइ before इमेण, J कोइ for कोवि, P आयट्ठा, J सव्वा वि आरिआ P सव्वाहि आयिरया. 4) Pom. घोसेसु, P सिंघाडय. 5) P बंधिसु, Pom तं. 7 ) P णरवती. 8) Pom. य, P ण्हाइसुइ, 9) P सुगंध, J सरीरो कुसुमदाममण०, P महामणोहरो. 10) J पूइअवयाविइण्ण, P णरवइ. 11 ) Pom. य, J पयत्तो for पयट्टो, J मणहरो. 12 ) P कुसुमहरउज्जाणं. 13) P परिवारो 14 ) P ससिलंछणो. 16) J करयंजलिणा, P दिक्खए, J अम्ह for अम्हाणं. 17 ) P पडिहायए. 18) J गेहहि त्ति, P अवस्स. 19) J पवज्जामो, P विदग्घं for अविग्घं. 20) J मा बंध, P पावगहा सम्मद्दिट्टिणो सोमा वट्टए जिणसमती. 21 ) P दट्टूण गुणा पलोइयाई.
SR No.022709
Book TitleKuvalaymala Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2011
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy