________________
३४
(३२२) । दिट्ठो सव्वेहिं जहाभिरूव-दसणीयासीसा-पणाम-संभासणेहिं । णिब्विट्ठा य __णियएसु आसणेसु । भणिया य राइणा 'भो भो धम्मिय-पुरिसा, गहियत्था तुम्हे 3 अम्हाभिप्पायस्स । ता भणह कमेण अत्तणो हिययाभिरुइए धम्म-विसेसे ।'
(३२२) एवं च भणिया समाणा परिवाडीए साहिउं पयत्ता । 5 एक्केण भणियं । अवि य ।
जीवो खण-भगिल्लो अचेयणा तरुवरा जगमणिच्च । 7 णिव्वाणं पि अभावो धम्मो अम्हाण णरणाह ।।
राइणा चिंतियं । 9 जीवो अणाइ-णिहणो सचेयणा तरुवरा वि मह लिहिया ।
मोक्खो सासय-ठाणं अह दूरं विहडए एयं ।। 11 अण्णेण भणियं । ___सव्व-गओ अह जीवो मुच्चइ पयईए झाण-जोएहिं । 13 पुहइ-जल-सोय-सुद्धो एस तिदंडीण धम्मवरो ।।
राइणा भणियं । 15 सव्व-गओ जइ अप्पा को झाणं कुणइ तत्थ सोयं वा ।
पुहइ-जलाउ सजीवा ते मारेउं कह सुद्धी ।। 17 अण्णेण भणियं ।
सव्व-गओ इह अप्पा ण कुणइ पयडीए बज्झए णवरं । 19 जोगब्भासा मुक्को इह चेय णिरंजणो होइ ।।
राइणा चिंतियं । 21 अप्पा सरीर-मेत्तो णिय-कम्मे कुणइ बज्झए तेणं ।
सव्व-गए कह जोओ विवरीयं वट्टए एयं ।।
1) J दंसणीया । सीसा०, J पिविठ्ठाय णिआएसु. 2) P णियए आसणेसु, J तुब्भे for तुम्हे, P om. ता. 3) P हिययाहिसइए धम्म. 4) P om. च, P साहिओ. 7) Jणेव्वाणं. 9) P तवेयणा for सचेयणा, J तरुअरा. 10) P मोक्खसासयं ठाणं. 11) J om. अण्णेण भणियं । सव्वगओ अहजीवो etc. ending with कहं सुद्धी ।।. 12) P पयइएज्झाण. 15) P सोयव्वा. 17) P om. अण्णेण भणियं (after कहं सुद्धी ।।) सव्वगओ इह etc. ending with वट्टए एयं ।।. 22) J तं for एयं ।।.