________________
(३२२) 1 अण्णेण भणियं । ___ एक्को च्चिय परमप्पा मूए भूयम्मि वट्टए णिययं । 3 णिच्चाणिच्च-विरहिओ अणाइ-णिहणो परो पुरिसो ।।
राइणा चिंतियं । 5 जइ एक्को च्चिय अप्पा कह सुह-दुक्खाइँ भिण्ण-रूवाई ।
एक्केण दुक्खिएणं सव्वे ते दुक्खिया होतु ।। 7 अण्णेण भणियं । ___ अव्वावारं दिज्जइ पसुओ मारिज्जए य मंतेहिं । 9 माई-पिइस्स मेहं गो-मेहो वा फुडो धम्मो ।।
राइणा चिंतियं । 11 जं दिज्जइ तं सारं जं पुण मारिज्जए पसू गो वा ।
तमधम्म मह लिहियं देवीए पट्टए सव्वं ।। 13 अण्णेण भणियं ।
काय-बलि-वइस-देवो कीरइ जलणम्मि खिप्पए अण्णं । 15 सुप्पीया होति सुरा ते तुट्ठा देंति धम्मं तु ।।
राइणा चिंतियं । 17 को णेच्छइ काय-बलिं जं पुण जलणम्मि खिप्पए भत्तं ।
तं तस्स होइ अण्णस्स वा वि एयं ण-याणामो ।। 19 अण्णेण भणियं ।
चइऊण सव्व-संग वणम्मि गंतूण वक्कल-णियत्थो । 21 कंद-फल-कुसुम-भक्खो जइ ता धम्मो रिसी तेण ।।
राइणा चिंतियं ।
3) P पुरो for परो. 5) P तिण्णि for भिण्ण. 6) J होति ।।. 8) P मारिज्जएहिं मंतेहिं ।. 9) P फुडो धमो ।।. 10) P वि भणियं for चिंतियं. 11) J मारिज्जई. 12)
P एयं चिलायकम एस विहंमो जए जाओ ।। for the second line तमधम्म etc.
14) J वैस for वइस. 15) J सुप्पीता P सुग्गीया, J देंतु. 17) P repeats को नेच्छइ, P जं पुण लोगंमि निक्खिवे भत्तं । तं तस्स तस्स ण वेवयाण छारो परं हत्थे