________________
(३२१)
३३
1 वियारिज्जतो घडीहिइ, तम्मि चेय आयरं काऊण दिक्खं पडिवज्जीहामो 'ति । राइणा भणियं ‘एवं जइ परं पाविज्जइ विसेसो 'त्ति । ता आणवेसु पडिहारं जहा 3 पाडहियं सद्दावेसु । आएसाणंतरं च समाणत्तो पडिहारो, संपत्तो पाडहिओ, समाइट्ठो राइणा जहा इमिणा य अत्थेण घोसेसु सव्व-णयर-चच्चरेसु पडहयं' 5 ति । तओ 'जहाणवेह' त्ति भणमाणो णिग्गओ पाडहिओ घोसिउं च पयत्तो । कत्थ । अवि य ।
7 सिंगाडय - गोउर- चच्चरेसु पंथेसु हट्ट - मग्गेसु ।
घर-मढ-देवउलेसुं आराम - पवा-तलासुं ।।
9 किं च घोसिउं पयत्तो । अवि य ।
I
जो जं जाणइ धम्मं सो तं साहेउ अज्ज णरवइणो ।
11 जो तत्थ सुंदरयरो तं चिय राया पवज्जिहिइ ।।
एवं च घोसेंतेण ‘ढं ढं ढं ढें' ति अप्फालिया ढक्का । किं च भणिउं पयत्ता । 13 अवि य ।
अप्फालिया वि ढक्का छज्जीव- णिकाय-रक्खणं धम्मो ।
15
जीय- दया- दम - रहिओ ढं ढं ढं ढं ति वाहरइ |
तओ इमं च घोसिज्जंतं तिय- चउक्क - चच्चर - महापसु सोऊण सव्वे धम्म17 पुरिसा संभंता मिलिया णियएसु धम्म - विसेस - संघेसु अवरोप्परं च भणिउं यत्ता | अवि य ।
19
भो भो सहधम्मयरा वच्चह साह राइणो धम्मं ।
धम्मम्मि पुहइणाहो पडिबुज्झइ किं ण पज्जत्तं ।।
21 एवं च अवरोप्परं मंतिऊण जे जत्थ णिगाए ससिद्धंत - कुसला ते समुट्ठिया धम्मिय-पुरिसा, संपत्ता रायमंदिरं । राया विणिक्खंतो बाहिरोवत्थाण-मंडवं
1) J घडीहिति, P ण वाही ति, J दिक्खं पवज्जीहामो. 2) P राइण भणियं, J, J पाविज्ज विसेसो. 3) Pom. संपत्तो पाडहिओ. 4) J इमम्मिणा for इमिणा, J णरथ for णयर, P पडिहयं 5 ) P जहाणवेहि . 7 ) P सिंघाडगोउरचच्चरे पत्थेसु हट्टमयेसु ।. 9) J पयत्तं. 10) P धम्मे, P साहेइ. 11) P ता for जो, J किय for चिय, J परिज्जिहिति P पडिवज्जिहि त्ति. 12 ) Pom. च, Pom. ति, P भाणिउं. 15) P ढक्का जिणधम्मो सुंदरो त्ति लोगंमि । अन्ने उण जे धम्मा ढं etc. 16) P घोसिज्जंति तिय, P वच्चरेसु महा० 17 ) P णिययधम्म, J सामेसु for संघेसु. 18) P भणियं, Pom. अवि य. 20) J ०णाहो पडिवज्जइ किण्ण पव्वज्जं || 21 ) P जत्थ णिकाएसु सिद्धंति कुसला. 22) P बाहिरअत्थाण.