________________
३०
(३२०) 1 परियाणसु पुहइ-जिए जलम्मि जीयं ति मण्णेसु ।।
अणिलाणले सजीए पडिवज्ज वणस्सई पि जीवं ति । लक्खिजइ जत्थ जिओ फरिसेंदिय-मेत्त-वावारो ।।
अलस-किमिया दुइंदी पिवीलियाई य होंति तेइंदी । 5 भमराई चउरिंदी मण्णसु सेसा य पंचेंदी ।।।
णर-पसु-देव-दइच्चे सव्वे मण्णेसु बंधवे आसि । सव्वे वि मए सरिसा सुहं च इच्छंति सव्वे वि ।।
णासंति दुक्ख-भीरू दुक्खाविज्जति सत्थ-पउरेहिं । 9 सव्वाण होइ दुक्खं दुव्वयण-विसेण हिययम्मि ।।
सव्वाण आसि मित्तं अहयं सव्वाण बंधवो आसि । 11 सव्वे वि बंधवा मे सव्वे वि हवंति मित्ताई ।।।
इय एवं परमत्थे कह पहरिज्जउ जियस्स देहम्मि । 13 अत्ताण-णिव्विसेसे मूढा पहरंति जीयम्मि ।।
जं जं पेच्छसि जीयं संसारे दुक्ख-सोय-भय-कलियं । 15 तं तं मण्णसु णरवर आसि अहं एरिसो चेय ।।।
जं जं जयम्मि जीवं पेच्छसि सिरि-विहव-मय-मउम्मत्तं । 17 तं तं मण्णसु णरवर एरिसओ आसि अहयं पि ।।
जीएसु कुणसु मेत्तिं गुणवंते कुणसु आयरं धीर । 19 कुणसु दयं दीण-मणे कुणसु उवेक्खं च गब्वियए ।।
असमंजसेसु कायं वायमसब्भेसु रुंभ वयणेसु । 21 रुभसु मण अयज्जे पसरत सव्व-दव्वेसु ।।
काएण कुणह किरियं पढसु य वायाए धम्म-सत्थाई ।
1) P हइ जए for पुहइ जिए, J पीअं for जीयं. 2) P सुजीए for सजीए P जीवं पि ।. 3) P फरिसेहियमेक्कवावारो. 4) P अलसा, P दिइंदी for दुइंदी, Jom. पिवीलियाय होंति तेइंदी ।. 5) P पिवीलियाती, P भमराती चउरेंदी, P पंचिंदी. 7) P अव्वे वि for सव्वे वि. P सा for सरिसा. 8) P दुखाविजंति, P पहरेहिं. 9) J विसेए for विसेण. 12) P पहरिज्जइ. 15) P adds त after अहं. 16) P जीवे for जीवं, J •मपुमत्तं. 18) P मित्तं for मेत्तिं, J गुणमंते. 19) P कुणसु अवेक्खं. 20) P वायमसत्तेसु. 21) Jom. रुंभ, P सव्वेसु for सव्वदव्वेसु.