________________
(३२०)
। य मज्झिम-जामे उट्ठाइया आगासयले वाया । ___ भो भो णरवर-वसभा जइ कजं तुम्ह धम्म-सारेण । 3 ता गेण्हसु कुल-धम्मं इक्खागूणं इमं पुव्वं ।।
इमं च भणतीए समप्पिय कणय-सिलायलं णरिंदस्स कुलसिरीए । तं च 5 पाविऊण विउद्धो राया जाव पुरओ पेच्छइ कणय-सिलायलं । तं च केरिसं ।
अवि य । 7 ललिउव्वेल्लिर-मत्ता-वण्णय-पट्टत-पत्तिया-णिवहं ।
बंभी-लिवीएँ लिहियं मरगय-खय-पूरियं पुरओ ।। 9 तं च दद्रूण हरिस-वस-समुच्छलंत-रोमंचेण सद्दाविओ कुमारो भणिओ य ।
'पुत्त कुमार, एसो दिण्णो कुलदेवयाए अम्हाण कुलधम्मो, ता णिरूवेउं वाएसु 11 इम' ति । कुमारेण वि ‘जहाणवेसि' त्ति भणमाणेण धूव-बलि-कुसुमच्चणं
काऊण सविणयं भत्तीए वाइउं पयत्तं ।। 13 (३२०) किं च तत्थ लिहियं । अवि य ।
दसण-विसुद्धि-णाणस्स संपया चरण-धारणं चेय । 15 मोक्खस्स साधयाई सयल-सुहाणं च मूलाई ।।
जत्थ ण हम्मइ जीवो संतुट्ठो णियय-जोणि-वासेण । 17 ण य अलियं मंतिज्जइ जियाण पीडायरं हियए ।।
ण य घेप्पई अदिण्णं सरिसं जीएण कस्सइ जणस्स । 19 दूरेण जत्थ महिला वजिज्जइ जलिय-जलणं व ।।
अत्थो जत्थ चइज्जइ अणत्थ-मूलं जयम्मि सयलम्मि । 21 ण य भुज्जइ राईए जियाण मा होज्ज विणिवाओ ।।
तं णरवर गेण्ह तुमं धम्म अह होइ जत्थ वेरग्गो ।
2) J वसहा, P कज. 3) J कुलधम्मो, P इक्खागकुलाइयं पुव्वं. 4) J भणतीय. 5) P om. पुरओ, P om. तं च केरिसं. 7) P •मत्तावण्णपयट्टतिपत्तिया. 8) J बंभीलिवाए, P पूरिउ for पूरियं. 9) P हरिसवसुच्छलंत. 10) P कुलदेवता अम्हाण, P णिरूवेह, P वाएसुद्ध इमं ति । कुमारो वि. 11) P भणमाणो, J कुसुममच्चणं. 12) P पयत्तो ।. 13) P लिहितं. 14) P विसुद्ध. 15) P साहणाई सयणसुहाणं. 16) P णं हमइ. 17) P पीडाकरं. 18) P घेप्पइ, P जियस्स for जणस्स. 19) P जलण for जलिय. 20) P वइ for चइज्जइ. 21) P जलंमि for जयम्मि, P भुजति रातीए. 22) P धर्म जह होइ, P repeats जह होइ.