________________
(३२०) । भावेसु भावणाओ भावेण य भाव-संजुत्तो ।।
कुणसु तवं सुविसुद्धो इंदिय-सत्तुं णिरुंभ भय-रहिओ । 3 कोवम्मि कुणह खंतिं असुई चिंतेसु कामम्मि ।।।
माणम्मि होसु पणओ माया-ठाणम्मि अज्जवं कुणसु । 5 लोहं च अलोहेणं जिण मोहं णाण-पहराहिं ।।
अच्छसु संजम-जमिओ सीलं अह सेव णिम्मलं लोए । 7 मा वीरियं णिगूहसु कुण कायव्वं जयं भणियं ।।।
मा कुणसु पाग-किरियं भिक्खं भमिऊण भुंजसु विहीए । 9 मा अच्छसु णिच्चितो सज्झाए होस् वक्खित्तो ।।
णिज्झीण-पाव-पंको अवगय-मोहो पणट्ठ-मिच्छत्तो । 11 लोयालोय-पयासो समुग्गओ जस्स णाण-रवी ।।
संभिण्णं सो पेच्छइ लोयमलोयं च सव्वओ सव्वं । 13 तं णत्थि जं ण पासइ भूतं भव्वं भविस्सं च ।। ___ सो य भगवं किं भण्णइ । 15 तित्थयरो लोय-गुरू सव्वण्णू केवली जिणो अरहा ।
सुगओ सिद्धो बुद्धो पारगओ वीयरागो य ।। 17 सो अप्पा परमप्पा सुहुमो य णिरंजणो य सो चेव ।
अव्वत्तो अच्छेज्जो अब्भेज्जो अक्खओ परमो ।। 19 जं जं सो परमप्पा किंचि समाइसइ अमय-णीसंद ।
तं तं पत्तिय णरवर तेण व जे दिक्खिया पुरिसा ।। 21 अलिय अयाणमाणो भणइ णरो अह व राग-दोसत्तो ।
कह सो भणेज अलियं भय-मय-रागेहिँ जो रहिओ ।।
1) P भाएसु भायणाओ. 2) P इंदियसेत्तुं, J णिसुंभ P णेरुंभ. 3) P खंती असुति, P देहमि for कामम्मि. 4) P मायंमि for माणम्मि. 8) P पाव for पाग. 9) P णिव्विन्नो for णिच्चितो, P आउत्तो for वक्खित्तो. 10) P णिज्झाण. 11) P लोगालोग. 12) P पेच्छ लोगमलोगं, J सव्वतो, P पेच्छं for सव्वं. 13) J जण्ण पासति भोत्तुं सव्वं, P भूतसव्वं. 16) J सुगतो णिद्धो, J वीतरागो. 17) J अप्पा वरमप्पा, J चेअ ।. 18) J सव्वत्तो for अव्वत्तो, P अभेज्जओ. J अक्खरो परमो. 21) J रागरोसत्तो. 22) J भममय, P भयममरोगेहिं.