________________
(३१८) 1 तं अप्पण च्चिय कयं सुहमसुहं वा पुराकम्मं ।।
मा हो जूरह पुरिसा असंपडतेसु विहव-सारेसु । 3 जंण कयं पढम चिय कत्तो तं वास-लक्खेहिं ।।
ता जइ सुहेण कज्ज इह जम्मे कणह आयर धम्मे । 5 कारण-रहियं कज्जं ण होइ जम्मे वि लोगम्मि ।।
तओ कुमार, इमं णाऊण धम्मे आयरो कायव्वो । कालो य एस ममं धम्मस्स, 7 ता तं चेय करिस्सं' ति । कुमारेण भणियं । ‘ताय, जं तए समाणत्तं तं सव्वं
तहा, सुंदरो य एस धम्म-कम्म-करण-णिच्छओ, एक्कं पुण विण्णवेमि 9 ‘सो धम्मो जत्थ सफल-किलेसो हवइ' त्ति । राइणा भणियं । ‘कुमार, बहुए
धम्मा, ताणं तो जो चेय एक्को समाढत्तो सो चेय सुंदरो' त्ति । 11 (३१८) कुमारेण भणियं ‘ताय, मा एवं आणवेह, ण सव्वो धम्मो समो
होइ' । तेण भणियं कुमार, णणु सव्वो धम्मो समो चेय' । तेण भणिय देव, 13 विण्णवेमि । अवि य ।
किं पुहईएँ गइंदा होंति समा गयवरेहिँ अवरेहिं । 15 अहव तुरया तुरंगेहिँ पव्वया पव्वय-वरेहिं ।।
किं पुरिसा पुरिसेहिं अहवा तियसा हवंति तियसेहिं । 17 किं धम्मेहँ वि धम्मा सरिसा हु हवंति लोयम्मि ।।
जह एयाण विसेसो अत्थि महतो जणेण उवलद्धो । 19 तह धम्माण विसेसो अह केण वि देव उवलद्धो ।।' ___णरिदेण भणियं । 21 'जइ अत्थि कोइ धम्मो वरयरओ एत्थ सव्व-धम्माणं ।
ता कीस सव्व-लोओ एक्कम्मि ण लग्गए एसो ।।'
2) P adds एवं च before मा हो जूरह, J असंपुडतेसु. 3) J जण्ण for जं ण, J पढमं च्चिअ. 4) P सुहेहिं, J अह for इह, P adds कुण before कुणह. 5) P रज for कजं, J लोअम्मि. 6) P adds घ before एस. 8) J धम्मकारणणिच्छओ. 9) J कत्थ for जत्थ, P सफलं. 10) P om. ताणं, Jom. तो. 11) P om. ण सव्वो. 14) P पुहतीए, P समागयावरेहिं. 15) P कुरया for तुरया, P om. पव्वया पव्वयवरेहिं. 16) J adds किं after पुरिसा. 17) J धम्मे हि मि धम्मा. 18) P एयाविसेसो. 22) P ल for ण.