________________
(३१८)
1 कुमारेण भणियं ।
'जइ एक्को णरणाहो सव्व -जणेहिं पि सेविओ होज्ज । 3 धम्मो वि होज्ज एक्को सव्वेहि मि सेविओ लोए || पेच्छंता णरवसहं सेवते गाम - सामियं के वि । 5 संति परमत्थ-रहिया अण्णाण - भयाउरा पुरिसा ।। एवं एए मूढा पुरओ संते वि धम्म-सारम्मि । 7 तं काउं असमत्था अहव विवेगो ण ताण इमो ||
तेण भणियं 'कुमार, कहं पुण धम्मस्स वरावरत्तणं लक्खिज्जइ' त्ति । कुमारेण 9 भणियं 'देव, फलेण' । णरवइणा भणियं 'कुमार,
पच्चक्ख-णुमाण-चउक्कयस्स को एत्थ वावडो होइ । 11 किं उवमाणं अहवा वि आगमो फल - उवेक्खाए । पच्चक्खं धम्मं-फलं ण य दीसइ जेण होइ पर - लोए । पच्चक्खं जत्थ ण वा तत्थ कहं होइ अणुमाणं । उवमाणं दूरे च्चिय अहवा किं भणह आगम-पमाणं । धम्मागमा सम च्चिय सफला सव्वे वि लोगम्मि ।। ता कत्थ मणं कुणिमो कत्थ व सफलो त्ति होहि किलेसो । 17 कत्थ व मोक्खं सोक्खं इय घोलइ मज्झ हिययं ति ।।
13
15
२७
कुमारेण भणियं 'ताव देव को उवाओ' । राइणा भणियं 'एक्को पर उवाओ । 19 पुच्छिज्जउ को वि णरो पंडिय - पढिओ जयम्मि सवियड्ढो । को एत्थ धम्म - सारो जत्थम्हे आयरं करिमो || 21 कुमारेण भणियं । 'देव,
- दोस-वस- मूढो ।
एत्थ किं वियाण अह जाणइ राय
2) P जणहिं, P होज for होज्ज. 3) P repeats सव्वेहिं. 4) P णरवसहे, J णाम for गाम. 5) P भयाउयाउरा. 6) P मूढारओ. 8) P कह पुण धम्मवरावरवरत्तणं, P om. त्ति. 10) J पचक्खाउमाण पमाणचउंक्कयस्स, Jom. वि. 12 ) Pom. य. 14) P वि भांति for किं भणह. 15) P सफलो, J लोअम्मि. 16) P होहिति. 17) P हियएंति. 18) J तह वि for ताव, J पर for परं. 19) P पुच्छिज्जइ, J कोइ रो, P सविअढो.