________________
(३१७)
1
1 कुमारो वि रायउले पेच्छइ परियणं । केरिसं । अवि य । रज्जाभिसेय-मंगल-र 5-समूह- करणेक्क- वावड-करगं । हियउग्गय-हलहलयं वियरंतं परियणं पुरओ ।।
(३१७) पविट्ठो य अत्थाण - मंडवं कुमारो, णिसण्णो य णाणा-मणि5 किरणुल्लसंत-बद्ध-सुरचाव - विब्भमे कणय - महामइंदासणे । णिसण्णस्स य मंगल-पुव्वयं जयजया-सद्द-पूरमाण- महियलं उक्खित्ताइं महाराय-पमुहेहिं 7 महासामंतेहिं णाणा - मणि - विचित्ताई कणय - पउम - प्पिहाणारं कोमलकिसलय-सणाहाइं कंचण - मणि- रयण - कलस - संघायाई । तेहिं जय-जयासद्द9 णिब्भरं अहिसित्तो कुमारो जोयरज्जाभिसेयम्मि, जोक्कारिओ य महारायदढवम्मप्पमुहेहिं । णिसण्णा सव्वे सीहासणस्स पुरओ । भणियं च महाराइणा । ।। पुत्त कुमार, पुण्णमंतो अहयं जस्स तुमं पुत्तो । इमाई च चिर-चिंतियाई
I
मणोरहाइं णवरं अज्ज संपुण्णाई । ता अज्जप्पभुइं धण-धण्ण-रयय-मोत्तिय13 मणि-रयण-जाण - वाहण-पवहण - खेड-कब्बड - णयर - महाणयर-गाम-गयतुरय-णरवर-रह-सय-सहस्सुद्दामं तुज्झ दे रज्जभरं दिण्णं । अहं पुण 15 धम्माधम्म- णिरूवणत्थं कं पि कालंतरं अच्छिऊण पच्छा कायव्वं काहामो'
3
२५
I
त्ति । कुमारो वि एवं भणिओ सविणयं उट्ठिऊण णिवडिओ राइणो चलण17 जुयले 'महापसाओ' त्ति भणिय, 'जं च महाराओ आणवेइ तं अवस्सं मए कायव्वं' ति । दंसिया कुवलयमाला गुरुयणस्स । कओ पणामो । अभिणंदिया 19 तेहिं । एवं च अवरोप्पर-वयण-कमलावलोयणा-सिणेह-पहरिस - णिब्भराणं वच्चइ कालो, वोलेंति दियहा । अण्णम्मि दिणे राइणा भणियं । पुत्त कुमार, 21 णि
।
जं किंचि एत्थ लोए सुहं व असुहं व कस्सइ णरस्स ।
3) J हिअयुग्गय, P हियउग्गमहलहयं विरयंतं. 4 ) Pom. य after पविट्ठो. 5) P महामहिंदासणे. 6) J प्पमुहेहिं. 7) P पउमप्पहाणाई कोमले किंसयल. 9) P अतिसित्तो, J जोअरज्जा० P जुयरज्जा०, P जोकारिओ, Jom. य, P य मेहराय. 10) J P दढधम्म॰, J adds य before सव्वे. 11 ) Pom. च. 12 ) P अज्ज पुन्नाई, J अज्जप्पभुअं P अज्जपत्तई, J रयतमुत्तिय, P रयण for रयय. 13 ) P णयरा. 14) P om. णरवर, J सहस्सुद्दमं, Jom. दे, P रज्जहरं दिव्वं ।. 16) Pom. त्ति. 17) J P भणियं, P महाराइणो आणवेइ, P अवस्स. 18) J गुरुअस्स, J अहिणंदिआ. 19) P अवसेप्परवरोप्परवयण. 20) J दिअहे for दिणे. 22) P होइ for एत्थ.