________________
२४
(३१६) 1 इय साहेंतो व्व रवी अत्थमिओ उग्गओ एण्हिं ।।
इमं च सोऊण समुट्ठिया सयल-महारायप्पमुहा णरिंद-वंदा । तओ कय3 कायव्वाणं च वच्चंति दियहा ।
(३१६) पुणो समागओ कुमारस्स णयर-पवेस-दियहो । 5 अओज्झा-पुरवरीए घोसावियं च राइणा जहा कीरउ णयरीए सक्कारो त्ति ।
तओ किं च कीरिउं समाढत्तं । अवि य सोहिज्जंति रच्छा-मुहाई, अवणिजंति 7 कयार-संकरे, सिच्चंति गंधोदएण रायवहे, बझंति वंदणमालाओ, विरइजति
कणय-तोरणे, भूसिजति धवलहरे, मंडिजंति वार-मूले, चित्तिजति राय9 सभाओ, पूइज्जति चच्चरे, समाढप्पंति पेच्छणए, पत्थरिजति सिंघवडए,
वित्थारिजंति चंदोयवे, विहाडिजंति पडिओ, उब्भिजति पट्ट-पडायाओ, 11 लंबिजंति कडि-सुत्तए, पयडिजति महारयणे, विक्खिप्पंति मुत्ताहले, कीरंति __कुसुम-दामोऊले, हलहलायइ कुमार-दसणूसव-पसरमाणुक्कंठ-णिब्भरो 13 णायर-लोओ त्ति । अवि य ।
मणि-रयण-भूसियगी पिययम-दट्ठव्व-पसरिउक्कंठा । 15 वासय-सज्ज व्व पुरी अच्छइ कुमरं पडिच्छंती ।। ___एत्थंतरम्मि कुमारो वि सह राइणा समारूढो जयकुंजरं पविसिउं समाढत्तो 17 अयोज्झा-पुरवरीए । ताव य पूरिजति संखाई जयजयावियं बंदिय-जणेणं ।
पविसंते य कुमारे सव्वो य णयर-णायरियायणो कोउय-रसाऊरमाण-हियओ 19 पेच्छिउं समाढत्तो । कमेण य वोलीणो कुमारो रायमग्गं, संपत्तो रायदारं । वोलीणे
य कुमारे किं भणिउं समाढत्तो णायर-जणो । अवि य । 21 धम्म करेह तुरियं जइ कजं एरिसीएँ रिद्धीए ।
मा हीरह चिंताए ण होइ एयं अउव्णाण ।।
2) P समुट्ठिता सयले महारायपमुहा णरिंदवदा ।. 3) Jom. च. 6) P om. रच्छामुहाई etc. to भूसिज्जंति. 8) P वरमूले, JP चिंतिजंति राय०. 9) J सिंगवडए, P repeats सिंधवडए वित्थारिजंति. 10) J वित्थरिजंति, P चंदावे, J विहडिजंति पडीए, P पडिओब्भिज्जति पट्टपडाओ. 11) P कडसुत्तए. 12) J दामोजले, P हलहलाइ, P दंसण्णूसव, J पसरम्माणुकंठ P पसरसाणुकंठो. 13) P लोय त्ति. 16) P एत्थंतरे कुमारो. 17) P अउज्झा०, P तूराई for संखाई, J बंदिअणेणं. 18) J रहसाऊरमाण. 19) P कम्मेण, P om. य, P रायमग्गो, P om. संपत्तो रायदारं, P वोलिणो कुमारे. 20) P भणियं, P णयरजणो. 21) P जयकय्यं, J एरिसीय.