SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ २३ (३१५) । कह व मणि-पूस-वण्णो कत्थ व सो पूसओ दिह्रो ।। कह व तुम संपत्तो वेलाउलम्मि कह समुदस्स । 3 वच्छेण वच्छ इमिणा कह व महिंदेण संपत्तो ।। कह व तए परिणीयं कह णाओ विजयसेण-णरवइणा । 5 किं तत्थ ठिया तुब्भे केण व कज्जेण कालमिणं ।। कह आगओ कह गओ कह वा दुक्खाइँ पुत्त पत्ताइ । 7 साहिज्जउ मह एयं जेणज्ज णिव्वुई होइ ।। ___ एवं च पुच्छिओ समाणो चलणे पणमिऊण साहिउं पयत्तो । साहियं च सयलं 9 वुत्ततं संखेवेणं ति । ताव य । उज्जमह धम्म-कज्जे मा बज्झह णेह-णियल-पासेहिं । 11 णेहो त्ति णाम डड्डे भणियं मज्झण्ह-ढंढाए ।। तओ अहो मज्झण्हो जाओ त्ति कय-मजण-भोयणा संवुत्ता । पुणो सुहासणत्था 13 जाया, विविह-देस-कला-कलाव-कहासु चिरं ठिया । गणियं च गणएहिं कुमार-गह-दिण-लग्ग-वेला-पवेसस्स समयं जुवरायाभिसेयस्स य । तओ 15 हरिस-तोस-णिब्भरेहि य समाढत्ताइ य वद्धावणयाइं । धवल-धयवडाडोव___ मंडिया कीरए अओज्झा पुरवरी । सज्जीकयं सयलं उवगरणं । वोलीणो य सो 17 दियहो त्ति । ताव य । किं अच्छह वीसत्था ढुक्कइ कालो त्ति कुणह कायव्वं । 19 उय जाम-संख-सद्दो कुविय-कयंतस्स हुंकारो ।। __तं च सोऊण समुट्ठिया सव्वे धम्म-कज्जाइं काउं समाढत्ता । पाओसियवयं 2। अत्थाणि-मंडलं दाऊण पसुत्तो कुमारो। णिसा-विरामे य पढियं बंदिणा ।अवि य । पडणम्मि मा विसूरह मा गव्वं वहह उग्गमे पुरिसा । 2) J वेलाजलम्मि किं समुद्दस्स, P वेलाउलं कहं. 3) P मज्झं for वच्छ, P कह वि महिं०. 4) P कह वि तए, Jom. णाओ. 5) P ट्ठिया. 6) P om. कह गओ. 7) J मए एअं. 8) P चलणेसु पयत्तो. 9) P संसंखेवेणं. 10) P णेहणेयल. 11) P टंढं for डा. 12) J कयभोयणमज्जणा P कयमज्झण्हभोयणा. 13) Jom. च & adds गणियं on the margin. 14) P adds पवेला after वेला, J जुगराया. P जुवरायाहिसयस्स य ।, Jom. य, rather (कुमारस्स गहदिणलग्गवेलासमयं पवेसस्स जुवरायाभिसेयस्स य). 15) P adds धवणयाई after वद्धावणयाइं. 16) J अयोज्झा. 18) P दुक्कयकालो, P उ for त्ति. 19) P च उ for उय. 20) P धम्मे for धम्म, J पाउसिअवयं अत्थाणि P पाओसिअंच अत्थाणि. 21) P om. य before पढियं. 22) P वहह मगव्वं च मंगव्वं उग्गसे पुरिसे.
SR No.022709
Book TitleKuvalaymala Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2011
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy