________________
१९०
1 'थेरं मुंचसि पियरं कस्स इमं मायरं च गइ - वियलं । सत्थेसु किर पढिज्जइ अयण्ण- परिपालणं काउं ।।' 3 तेण भणियं ।
7
1
'किर वाहेण तओ हं बद्धो पासेण अहव ण य जाओ । 5 मोत्तूण ममं पुत्ता अण्णे वि हु अत्थि तायस्स ।।' (४०६) इमं भणंतो उवगओ कणीयसं भइणिं । तं पि साणुणयं उवसप्पिऊण भणिउमाढत्तो । अवि य । 'खर-णिट्टुर-फरुसाई वच्छे भणिया सि बाल- - भावम्मि । ता ताइँ खमसु एण्हिं होसु विणीया गुरूणं ति ।।' तं च सोऊण मंतु - गग्गरं तीए भणियं । अवि य । 'हा भाउय मं मोत्तुं दीणमणाहं च कत्थ तं चलिओ । ताओ वट्टइ थेरो तुज्झम्हे चिंतणीयाओ ।। '
9
T
11
13 तेण भणियं ।
'अलिओ एस वियप्पो जं चिंतिज्जइ जणो जणेणं ति ।
15 वच्छे पुव्व-कएणं दुक्ख - सुहे पाविरे जीवा ।।'
I
(४०७) एवं च भणमाणो उवगओ भारियाए समीवं सो पक्खी । भणियं 17 च तेण । अवि य । 1
सुंदरि सुहय-1
- विलासिणि तणुयंगे पम्हलच्छि घर-लच्छि ।
19 धणिए मह हियय-पिए वल्लह- दइए य सुण वयणं ।। खद्धाणि य पीयाणि य तुमए समयं बहूणि तणुयंगि । गणगणम्मि भमियं रुक्खग्गे णिवसियं समयं ॥ सुरसरि- पुलिस तए समयं तणुयंगि विलसियं बहुसो ।
21
(४०६ )
2) P अइल्ल for अयण्ण. 4) P कर for किर, P कओ हं [हओ हं? ], P
बद्ध पोसे अह विन य. 5) P अत्थे for अण्णे. 6) J कण्णस्स for कणीयसं, P भइणी. 8) P फरिसाई. 9) P ता माई खमसु. 10) J मणु for मंतु, P मंतुयग्गरं. 12) P घोरो (थोरो ? ). 15) P जीवो 1. 16) P गओ for उवगओ. 18) J वंभलच्छि, P घरलच्छी ।. 19) Pom. य, P सुवयणं. 20) J वीआणि for खद्धाणि, P बहुणि तणुयंगी. 21 ) P भमिउं. 22 ) P पुलिलेसु.