SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ १९० 1 'थेरं मुंचसि पियरं कस्स इमं मायरं च गइ - वियलं । सत्थेसु किर पढिज्जइ अयण्ण- परिपालणं काउं ।।' 3 तेण भणियं । 7 1 'किर वाहेण तओ हं बद्धो पासेण अहव ण य जाओ । 5 मोत्तूण ममं पुत्ता अण्णे वि हु अत्थि तायस्स ।।' (४०६) इमं भणंतो उवगओ कणीयसं भइणिं । तं पि साणुणयं उवसप्पिऊण भणिउमाढत्तो । अवि य । 'खर-णिट्टुर-फरुसाई वच्छे भणिया सि बाल- - भावम्मि । ता ताइँ खमसु एण्हिं होसु विणीया गुरूणं ति ।।' तं च सोऊण मंतु - गग्गरं तीए भणियं । अवि य । 'हा भाउय मं मोत्तुं दीणमणाहं च कत्थ तं चलिओ । ताओ वट्टइ थेरो तुज्झम्हे चिंतणीयाओ ।। ' 9 T 11 13 तेण भणियं । 'अलिओ एस वियप्पो जं चिंतिज्जइ जणो जणेणं ति । 15 वच्छे पुव्व-कएणं दुक्ख - सुहे पाविरे जीवा ।।' I (४०७) एवं च भणमाणो उवगओ भारियाए समीवं सो पक्खी । भणियं 17 च तेण । अवि य । 1 सुंदरि सुहय-1 - विलासिणि तणुयंगे पम्हलच्छि घर-लच्छि । 19 धणिए मह हियय-पिए वल्लह- दइए य सुण वयणं ।। खद्धाणि य पीयाणि य तुमए समयं बहूणि तणुयंगि । गणगणम्मि भमियं रुक्खग्गे णिवसियं समयं ॥ सुरसरि- पुलिस तए समयं तणुयंगि विलसियं बहुसो । 21 (४०६ ) 2) P अइल्ल for अयण्ण. 4) P कर for किर, P कओ हं [हओ हं? ], P बद्ध पोसे अह विन य. 5) P अत्थे for अण्णे. 6) J कण्णस्स for कणीयसं, P भइणी. 8) P फरिसाई. 9) P ता माई खमसु. 10) J मणु for मंतु, P मंतुयग्गरं. 12) P घोरो (थोरो ? ). 15) P जीवो 1. 16) P गओ for उवगओ. 18) J वंभलच्छि, P घरलच्छी ।. 19) Pom. य, P सुवयणं. 20) J वीआणि for खद्धाणि, P बहुणि तणुयंगी. 21 ) P भमिउं. 22 ) P पुलिलेसु.
SR No.022709
Book TitleKuvalaymala Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2011
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy