SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ (४०७ ) माणस-सरस-सरोरुह-दलेसु सुइरं पत्ता मो || किलिकिंचियं च बहुसो कय-कलयल-राव-मुइय-मणसेहिं । 3 तं णत्थि जं ण रइयं दइए ता खमसु तं सव्वं ।। 1 इमं च सोऊ गुरु- दुक्ख - १ -भर- भार - सुढिया इव णिवडिया से मुच्छा-णीसहा 5 दइया । तं च णिवडियं दट्टूण तेण भणियं । 'आसस मुद्धे आसस सरल-सहावा ण - याणसे किंचि । 7 किं ण सुयं ते सुंदरि संजोया विप्पओयंता ।। आसस मुद्धे आसस विहडइ अंते सराय-घडियं पि । 9 संपुण्ण - णियय - कालं पेम्मं चक्काय - जुवलं व ॥ आसस मुद्धे आसस चडुलं संकमइ अण्णमण्णेसु । विंझगिरि - सेल - सिहरे वाणर - लीलं वहइ पेम्मं ॥ आसस मुद्धे आसस चवलं परिसक्कए सराइल्लं । णव- पाउस-जलहरर-विज्जु-विलसियं चेय हयआसस मुद्धे आसस एयं चिंतेसु ताव लोगम्मि । खर-पवणुद्धय-धयवड - चवलं छउयंगि हय-पेम्मं ॥ इय बुज्झिऊण सुंदरि मा मोहं वच्च आससु मुहुत्तं । गय-कलह-कण्ण-चंचल - चलाओं पेम्माण पयईओ ।।' त्ति । -पेम्मं ॥ 17 इमं च भणमाणेण आसासिआ सा तेण पक्खिणी । तओ होंत - विओयाणल19 जणिय-जालावली-पिलुट्ठ-हिययुत्तत्त-णयण-भायणोयर - कढंतुव्वत्त- बाहजल-पवाहाए भणियं सगग्गयं तीए पक्खि - विलासिणीए । अवि य । 'हा दइय णाह सामिय गुण - णिहि जियणाम णाह णाहति । एक्क - पए च्चिय मुंचसि केण वि वेयारिओ अम्हं । 11 13 १९१ 15 21 5) 2) P om. च. 3) P om. ता. 4) Jom. भर, P सुट्ठिया, P णिवडिय. J adds अवि य after भणियं. 6) P णयासे. 8) P यंते for अंते. 9) P repeats पेम्मं. 11 ) J विंझइरि, J वाणरणीअं वहय. 12) J चलं च for चवलं. 14) P एवं, J चिंतेसु आव लोअंमि, P लोगं । 15 ) P धयधयडचंचलं. 16 ) J आसस. 18) J om. तेण, J विओआलि-जलि अजालावलीविलुट्ठ. 19) P पिलुद्धहियपुत्तत्तणयभायाणढराकढंतुंबत्त. 20) P प्पवाहाए, P सगग्गरं, J तीय पक्खिविलासिणीय. 21 ) P हे for हा, P जियनाहराह त्ति 1. 22 ) P मुद्धय for मुंचसि, J केणावि, P वियारिओ.
SR No.022709
Book TitleKuvalaymala Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2011
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy