________________
(४०७ )
माणस-सरस-सरोरुह-दलेसु सुइरं पत्ता मो || किलिकिंचियं च बहुसो कय-कलयल-राव-मुइय-मणसेहिं ।
3 तं णत्थि जं ण रइयं दइए ता खमसु तं सव्वं ।।
1
इमं च सोऊ गुरु- दुक्ख - १ -भर- भार - सुढिया इव णिवडिया से मुच्छा-णीसहा
5 दइया । तं च णिवडियं दट्टूण तेण भणियं ।
'आसस मुद्धे आसस सरल-सहावा ण - याणसे किंचि । 7 किं ण सुयं ते सुंदरि संजोया विप्पओयंता ।।
आसस मुद्धे आसस विहडइ अंते सराय-घडियं पि । 9 संपुण्ण - णियय - कालं पेम्मं चक्काय - जुवलं व ॥ आसस मुद्धे आसस चडुलं संकमइ अण्णमण्णेसु । विंझगिरि - सेल - सिहरे वाणर - लीलं वहइ पेम्मं ॥ आसस मुद्धे आसस चवलं परिसक्कए सराइल्लं । णव- पाउस-जलहरर-विज्जु-विलसियं चेय हयआसस मुद्धे आसस एयं चिंतेसु ताव लोगम्मि । खर-पवणुद्धय-धयवड - चवलं छउयंगि हय-पेम्मं ॥ इय बुज्झिऊण सुंदरि मा मोहं वच्च आससु मुहुत्तं । गय-कलह-कण्ण-चंचल - चलाओं पेम्माण पयईओ ।।' त्ति ।
-पेम्मं ॥
17
इमं च भणमाणेण आसासिआ सा तेण पक्खिणी । तओ होंत - विओयाणल19 जणिय-जालावली-पिलुट्ठ-हिययुत्तत्त-णयण-भायणोयर - कढंतुव्वत्त- बाहजल-पवाहाए भणियं सगग्गयं तीए पक्खि - विलासिणीए । अवि य ।
'हा दइय णाह सामिय गुण - णिहि जियणाम णाह णाहति । एक्क - पए च्चिय मुंचसि केण वि वेयारिओ अम्हं ।
11
13
१९१
15
21
5)
2) P om. च. 3) P om. ता. 4) Jom. भर, P सुट्ठिया, P णिवडिय. J adds अवि य after भणियं. 6) P णयासे. 8) P यंते for अंते. 9) P repeats पेम्मं. 11 ) J विंझइरि, J वाणरणीअं वहय. 12) J चलं च for चवलं. 14) P एवं, J चिंतेसु आव लोअंमि, P लोगं । 15 ) P धयधयडचंचलं. 16 ) J आसस. 18) J om. तेण, J विओआलि-जलि अजालावलीविलुट्ठ. 19) P पिलुद्धहियपुत्तत्तणयभायाणढराकढंतुंबत्त. 20) P प्पवाहाए, P सगग्गरं, J तीय पक्खिविलासिणीय. 21 ) P हे for हा, P जियनाहराह त्ति 1. 22 ) P मुद्धय for मुंचसि, J केणावि, P वियारिओ.