SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ (४०५) 1 'धम्मेण एत्थ भोगा भाउय धम्मेण होइ सग्गं पि । ता तं चेय करिस्सं णत्थि सुहं धम्म - रहियस्स ।। ' 3 भणमाणो उवगओ कणियसं भाउयं, तं पि उत्तिमंगे चुंबिऊण भणिउं समाढत्तो । 5 7 कणीयसेण भणियं । 9 11 13 अवि य । ‘उच्छंग-लालिओ मे वच्छ तुमं पुत्तओ व्व मह दइओ । खर-फरुसं सिक्खविओ अवराहं खमसु ता मज्झं ॥' 17 'हा भाउय कत्थ तुमं चलिओ होज्जा णु अम्ह मोत्तूण | अम्हाण तं सि सामी तुज्झायत्तं इमं सव्वं ।। ' तेण भणियं । वच्छ चलिओ मि मरिउं तुम्हे मोत्तुं पुणो वि गंतव्वं । को कस्स वच्छ सामी जम्मण - मरणेहिँ गहियम्मि || १८९ 15 | तीए वि वियलमाण-णयण - जल - पवाहाए भणियं । अवि य । ‘वच्छम्हाण तुमं चिय कुलम्मि किर भो कुमारओ आसि । पोमाय म्ह तुमे च्चिय तुमए च्चिय जीविमो अम्हे ।।' 19 तेण भणियं । जीयइ कम्मेण जिओ पोमायइ सुंदरेण तेणेय । 21 जइ हं कुले कुमारो माए ण य लज्जणं काहं ।। तीए भणियं । (४०५) इमं भणतो उवगओ जेट्टं भइणिं, तीय पायवडणुट्ठिएण भणियं । भइणी तं महदेवी सरस्सई तं सि पूयणिज्जा सि । ता खमसु अविणयं मे डिंभ - सहावेण जं रइयं ।। 1 ) J भोआ . 3) J कण्णसं भाउअंतेण तं पि, P भणिओ. 5) P से for मे, P तुह for मह. 7) J कण्णसेण भणिअं. 11 ) P मरिओ तुम्हे म्हेतुं पुणो 12 ) P मरणिहिं, J गहिअस्स || 13 ) P भणिउं for भणतो, P जेट्ठभगिणीं, J adds तेण before तीय. 14) J तमहं देवी, P तं महादेवी. 15) J भो for मे. 16) Jतीय वि, P om. णयण, P जलह. 17 ) P तुच्छम्हाण, P पिय for चिय, P हो for भो, J कुमासओ. 18) J पोमाय P पामाय. 20) P सुंदरे य तेणेय. 21 ) JP कुमासो. 22 ) J तीअ for तीए.
SR No.022709
Book TitleKuvalaymala Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2011
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy