________________
१८८
(४०४) 1 माए हं ते जणिओ तुम पि जणिया मए भव-सएसु ।
अरहट्ट-घडि-समाणा अवरोप्परयं पिया-पुत्ता ।।' 3 भणंतो उवगओ जेट्ठ-भाउणो समीवं ।
(४०४) तत्थ वि पायवडणुट्ठिओ विण्णविउं पयत्तो । अवि य । 5 भाउय तं सि खमेज्जसु अम्हे उच्छंग-वड्डिया तुम्ह ।
डिभत्तण-दुल्ललिएहिं तुज्झ जो अविणओ रइओ ।।' 7 भाउणा भणियं ।
हा कीस वच्छ मुंचसि केण व तं किंचि होज भणिओ सि । 9 को णाम एत्थ धम्मो किं वा पावं भवे लोए ।।'
तेण भणियं । 11 ‘मा भाउय भण एवं धम्माधम्मेहिँ संठिओ लोओ ।
अह अत्थि को वि धम्मो विणयाए सुओ जहा राया ।।' 13 भाउणा भणियं ।
'मुद्धो सि वच्छ बालो केण वि वेयारिओ वियड्डेण । 15 सो को वि इंदयाली वेयारेतो भमइ लोयं ।।'
तेण भणियं । 17 भाउय विवेग-रहिओ तं मुद्धो जं भणासि कावडिओ।
मा हो तं भण एवं तियसिंद-णमंसियं वीरं ।।' 19 भाउणा भणियं ।
अच्छसु भुंज जहिच्छं परलोओ वच्छ केण सो दिह्रो । 21 एक्कं हूयं अण्णं होहिइ का तम्मि ते सद्धा ।।'
तेण भणियं ।
3) P जेट्ठ भायणो समीव तस्स. 4) P पीयवडणुट्ठिओ विउं पयत्तो. 5) P
खमज्जसु. 6) P तुम्हे for तुज्झ. 11) P एवं धंमेहिं, J धम्माहम्मेहि, P लोए ।.
14) J सि बद्धबाला, P वेयारतो. 17) P विवेय, P भणामि for भणासि. 20) P
जहच्छिं, P om. वच्छ, P adds कत्थ before सो. 21) JP होहिति, P ते सिद्धा.