SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ (४०२) १८३ 1 देव-दाणवा । अहं पि ताय, अहो भगवया अण्णोवएसेण दिण्णो महं उवएसो । इमं चेय काहामि । अवि य । 3 छेत्तूण णेह-णियले इंदिय-तुरए य संजमेऊण । ____ कय-भत्त-णियत्तमणो मरिउं सुगई पुण लहामि ।। 5 त्ति । ता दे करेमि, अहवा णहि णहि गुरुयणं आउच्छामि । अवि य । आउच्छिऊण गुरुणो सयणं बंधुं पियं च मित्तं च । 7 जं करियव्वं पच्छा तं चेय पुणो अहं काहं ।। ति चिंतयंतो अज्ज अकयाहारो एत्थ संपत्तो त्ति । 9 ता विण्णवेमि संपइ ताय तुमे एस पायवडणेण । देसु अणुजं खमसु य मह अजं सव्व-अवराहे ।। 11 त्ति भणिऊण णिवडिओ चलण-जुवलेसु । (४०२) तओ पसरतंतर-सिणेह-पगलमाण-णयण-जुयलेण अंसु13 किलिण्ण-वयणेण भणियं जुण्ण-पक्खिणा । अवि य । 'पुत्त ण कीरइ एसो ववसाओ दुत्तरो सुरेहिं पि । 15 अण्णं च अहं थेरो वच्छ ममं मुंचसे कहयं ।।' तेण भणियं 'ताय जं तए भणियं तं णिसामेसु । 17 किं दुत्तरं तिलोए णरयावासाउ होज बहुयं पि । णियओ जो तुह जणओ ताय तुमे कस्स सो मुक्को ।।' 19 वुड्डेण भणियं । 'जह पायवस्स पुत्तय पारोहो होइ लग्गणक्खंभो । 21 तह किर पुत्त तुमं पि हु होहिसि मह पुत्तओ सरणं ।।' तेण भणियं । ‘ताय, 1) P ताह for ताय, P अण्णावएसेण. 3) P छेऊण, P णियलो. 4) P भत्तू for भत्त, P om. पुण, P लहीहामि. 5) P om. one णहि, P अउच्छामि, P अहवा for अवि य. 6) J णिद्धं for मित्तं. 7) P काहिंति. 8) P अज्ज कयाहारो. 9) J विण्णवेसि (?). 10) P अणजं. 11) P ति for त्ति, J चलणेसु । तओ, P वलय for चलण. 12) J पसरंत सिणेहेण पगल०, J जुअले आलिकिलण्ण, P जुगलो for जुयलेण. 14) P एसो ओ दुत्तारो. 15) P अन्नं वाहं घोरा वच्छ, J मए for ममं, J कस्स for कहयं, P adds थेरं after कहयं. 16) P निसामेहि. 17) Jणरयावासो हु. 20) P पुत्तस्स, P लग्गणक्खंतो ।.
SR No.022709
Book TitleKuvalaymala Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2011
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy