________________
(४०२)
१८४ 1 को कस्स होइ सरणं को वा किर कस्स लग्गणक्खंभो ।
णिय-कम्म-धम्म-वसओ जीवो अह भमइ संसारे ।।' 3 वुड्डेण भणियं । ___ 'अज्ज वि तरुणो पुत्तय मा मर इंह ताव भुंजसु सुहाई । 5 पच्छा काहिसि धम्मं वच्छय जा वुड्डओ जाओ ।।'
तेण भणियं । 7 'किं मरइ णेय तरुणो वुड्डत्तं ताय को ण पावेइ ।
तं अच्छसि वुड्यरो ण-यणसि धम्मस्स णाम पि ।।' 9 वुड्डेण भणियं ।
‘अत्थो कामो धम्मो तरुणत्तण-मज्झ-वुड्ड-भावेसु । 11 कीरंति कमेणेवं पुत्तय मा तिक्कम कुणसु ।। ___ तेण भणियं । 13 को व ण इच्छइ एसा परिवाडी ताय जा तुमे रइया ।
जइ अंतरेण पडिउं मच्चु-गइंदो ण विहणेइ ।।' 15 वुड्ड-पक्खिणा भणियं ।
जणिओ सि पुत्त दुक्खं दुक्खं संवडिओ य जणणीए । 17 किर होहिसि आलंबो वुड्डत्तणयम्मि अम्हाण ।।'
तेण भणियं । 19 'सुरयासत्त-मणेणं जाओ संवडिओ य आसाए ।
इंधण-कज्जेण गओ ससयं जह पावए को वि ।।' 21 वुड्ड-सउणेण भणियं ।
‘एत्थ वि तुज्झ अधम्मो होइ च्चिय पुत्त ताव चिंतेसु ।
___1) P inter कस्स & होइ. 2) P परि for अह. 6) J adds य after तेण.
7) P ताव को, J को व for को ण. 8) P न य जाणसि धम्मनाम पि. 9) P वुढेण.
10) Jom. मज्झ, P वुढभावेण्णु. 11) P कामं णेयं for कमेणेवं, J उज्जम for तिक्कम. 14) P पडियं, J गइंदे, J हारेइ for विहणेइ. 15) J वुड्डेण for वुड्डपक्खिणा. 16) P संठिओसि जणणीए. 20) J गओ संसयं, J कोइ ।।. 22) P तुज्झ न धम्मो.