________________
१८२
(४०१) 1 कुणिमाहार-पयत्ता कुणिमं मंसं ति तं च आहारो ।
सावय-पक्खीण वहो मरिऊणं ते वि णरयम्मि ।। 3 सर-दह-तलाय-सोसण-हल-जंगल-जंत-वावडा पुरिसा ।
मरिऊण महारंभा गोदम वच्चंति णरयम्मि ।। 5 गाम-णगर-खेड-कब्बड-आराम-तलाय-विसय-पुहईसु ।
परिमाण-विरइ-रहिया मुच्छिय-चित्ता गया णरयं ।।' 7 तओ इमं च सोऊण ताय, मए चिंतियं । 'अहो भगवया मंसाहारिणो पंचेंदिय___ वह-कारिणो य णरय-गामिणो आइट्ठा । ता अम्हे पंचिंदिय-वहया मंसाहारिणो 9 य गया णरयं, ण एत्थ संदेहो । ण-याणिमो अत्थि कोइ संपयं उवाओ ण व'
त्ति चिंतयंतस्स पुणो पुच्छिओ भगवं गणहारिणा भगवं, जइ पढम इमेसु ठाणेसु 11 होऊण पच्छा उप्पण्ण-विवेगत्तणेण य णरय-दुक्ख-भीरू कोइ विरमइ सव्व
पाव-ठाणाणं ता किं तस्स णरय-णियत्तणं हवइ किं वा ण हवई' त्ति । भगवया 13 भणियं । ‘गोयम, होइ जइ ण बद्धाउओ पढमं । बद्धाउओ पुणो सव्वोवाएहिं __पि ण तीरइ णरय-गमणाओ वारेउं' ति । तओ ताय, इमं च सोऊण मए चिंतिय 15 'अहो, महादुक्ख-पउरो णरयावासो, पमाय-बहुला जीव-कला, विसमा ___ कम्म-गई, दुरंतो संसार-वासो, कढिणो पेम्म-णियला-बंधो, दारुण-विवागो 17 एस पंचेंदिय-वहो, णरयग्ग-दूओ एस कुणिमाहारो, णिंदिओ एस तिरियत्त
संभवो, पाव-परमं अम्हाणं जीवियं ति । एवं च ववत्थिए किं मए कायव्वं' 19 ति । तओ एत्थंतरम्मि भणियं भगवया । अवि य ।
जो छिंदिऊण णेहं इंदिय-तुरए य संजमेऊण । 21 विहिणा मुंचइ देहं जहिच्छियं पावए सिद्धिं ।। ___ति भणंतो समुट्ठिओ भगवं सव्वण्णु त्ति । विहरिउं समाढत्तो । जहागयं पडिगया
1) P आअहारो. 3) P सोसेण, J जुत्त for जंत. 4) P मरिऊ महारंभा, P गोयम, P नरयंति. 5) P गामागर-खेडमढंबआराम-, P पुहतीसु. 7) J ततो, P भाय for ताय. 9) J om. य, P काई for कोइ. 10) J किं तायवस्स for चिंतयंतस्स, J गणहारिणो, P om. पढम. 11) P ऊण for होऊण, P विवेयत्तणेण नरय, P भएण for भीरू, J विमरइ सव्व. 12) P पाणट्ठाणाई ता, P तस्स रयणत्तणं हवइ. 13) J गोतम, P होइ जणइ बद्धाउयं, Jom. पढमं । बद्धाउओ, P om. पुणो, J सव्वं वाएहिं. 14) P धारिउं for वारेउं, P om. च, J य for मए. 15) P णरयवासो, J वहुलो जीवफली. 16) P कंमगती, P कड्डिणो. 17) P एसं चिंदियवहो णरयग्गिदूओ. 18) J संभववो, P पोव for पाव, P om. च, J किम्मए P किं मयं. 19) Jom. अवि य. 21) P जहच्छियं पावसिद्धिं, J सिद्धि त्ति. 22) P सव्वन्नू, P जहा पडिगया.