SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ (३९९) १७७ 1 पुण्णेहिँ होइ लच्छी अलसा महिल व्व णाम-मेत्तेण । पुण्ण-णियलेहिँ बद्धा अण्णमणा चेय बंदि व्व ।। 3 जो पुण्ण-पोरुसेहिं लच्छी पुरिसस्स होइ दोहिं पि । सुरय-वियड्ढा पोढ व्व सहइ सा वंचियं साहु ।। 5 जा पुण पुण्णेहिँ विणा एक्केणं पोरुसेण णिव्वडिया । अथिरा सा होइ पुणो णव-पाउस-विज्जु-रेह व्व ।। 7 पोरुस-पुण्ण-विहूणा लच्छी घेत्तूं ण तीरइ जणेण । चवलत्तण-दुल्ललिया माए जल-चंद-रेह व्व ।।। 9 पुण्ण-रहियाण अम्हं अम्मो सत्तेण किं पि जइ होइ । तं तं करेमि एण्हिं जं भणियं तं खमिज्जासु ।। 11 त्ति भणंतो णिवडिओ चलणेसु, समुट्ठिओ य । भणियं च तेण । अवि य । भमिऊण सयल-पुहई छाउव्वाओ खुड त्ति पडिऊण । 13 अवि णाम मरेज्ज अहं अकयत्थो णो घरं एमि ।। ___त्ति भणंतो णिक्खंतो मंदिराओ सो बंभण-दारओ । तप्पभूइं च णयर-पुर-सोहियं 15 वसुंधरं भमिउमाढत्तो । कत्थ । अवि य । __णयर-पुर-खेड-कब्बड-गामागर-दीव-तह-मडंबेसु । 17 दोणमुहाडइ-पट्टण-आराम-पवा-विहारेसु ।। एवं च, अत्थ-परिमग्गिरो सो सव्वोवायाइँ णवरि काऊण । 19 भमिऊण सयल-पुहई चंपा-णयरिं समणुपत्तो ।। (३९९) तत्थ य अत्थंगए दिणयरे ठइय-दुवारे सव्वम्मि णयरि-जणवए 21 चिंतियं तेण । 'दे एत्थ जुण्णुजाणे पविसिय एक्कम्मि पायवे समारुहिऊण राइ सेसं णेमि' त्ति चिंतयतो पविठ्ठो आरूढो य एक्कम्मि तमाल-पायवम्मि । तत्थ _2) P अण्णमण्णो. 3) P होति. 4) J सुरयावियड्ड, P सव्वंगियं for सा वंचियं, P साहू for साहुं. 5) P जो पुण, P एक्केणं पुरिसेण, J णिव्वरिआ. 6) J विजरेह. 7) J विहीणा, P घेत्तूं. 8) P रेहि. 9) P होइ । ता तं. 10) J भणिया तं खमेज्जासि. 12) P पुहइ, JP खुड्ड त्ति, P ति for त्ति. 13) P मरेज्जाहं. 14) J तप्पभूई. 18) P अत्थि for अत्थ. 19) P om. भमिऊण, P पुहती, J चंपं. 20) J अत्थंगदे, P दिणयरट्ठविय, P घर for णयरि. 21) P जिणुज्जाणे परिवसिय. 22) J om. य, P तत्थ माणो चिंतिउं.
SR No.022709
Book TitleKuvalaymala Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2011
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy