________________
१७८
(३९९) 1 य अच्छमाणो चिंतिउं पयत्तो । अवि य । ___ 'अव्वो भवणुव्वाओ उदर-दरी-भरण-वावडो दियहं ।
3 तरु-साहासु पसुत्तो पक्खा-रहिओ अहं काओ ।। ___ता धिरत्थु इमस्स अम्ह जम्मस्स, ण संपत्तं किंचि मए अत्थं, जेण घरं 5 पविसामि' त्ति चिंतयंतेण णिसुओ कस्स वि सद्दो । तओ 'अहो, को एत्थ
जुण्णुज्जाणे मंतेइ' त्ति जायासंको आयण्णयंतो अच्छिउं पयत्तो जाव एक्केण 7 भणियं । ‘एस तमाल-पायवो, इमस्स अधे कीरउ इमं कजं' ति भणंता संपत्ता
तमाल-पायवं दुवे वि वणियउत्ता । णिरूवियाओ तेहिं दस वि दिसाओ । तओ 9 भणियं । 'अहो, सुंदर इमं ठाणं, ता दे णिहणसु इमम्मि पदेसे' त्ति भयंतेण
तेण खणिउमाढत्तं तं पएसंतरं । णिक्खित्तं च तत्थ तेहिं तंबमय-करंडयं, पूरियं 11 धूलीए, वेल्लि-लयाहिं कयं साहिण्णाणं । तत्तो तेहिं भणियं । अवि य ।
___ 'जो एत्थ को वि रक्खो भूय-पिसाओ व्व होज्ज अण्णो वा । 13 णासो तस्स णिहित्तो पालेजसु अह पसाएणं ।।'
ति भणिउं जधागयं पडिगया । चिंतियं च इमेण । अहो, 15 जं जेण जहिं जइया जत्तिय-मत्तं च जस्स पासाओ ।
तं तेण तहिं तइया पाविज्जइ तत्तियं चेय ।। 17 जेण पेच्छ ।
सयलं भमिऊण इमं पुहई वण-सेल-काणण-सणाहं । 19 अज्ज इह संपत्तो देव्वेण पणामियं अत्थं ।।
अवइण्णो पायवाओ । अवणीयं सयलं कयारुक्केरं । उप्पाडिया करंडिया । 21 उग्घाडिऊण पुलझ्या जाव पेच्छइ पंच अणग्घेयाई रयणाई । ते य दलूण हरिसवसूसलंत-रोमंच-कंचुओ अंगे वि ण माइउं पयत्तो । 'दे, संपयं घरं वच्चामि'
2) J उअर for उदर. 3) P तव for तरु. 4) P तो for ता, P adds जं before अम्ह, P संसत्तं किं पि मए. 6) P जिणुजाणे, P अण्णेण for एक्केण. 7) P अहो for अधे, P om. ति. 8) Jadds तं before तमाल, J दुवे विणियपुत्ता P दुवे वणियउत्ता, P दसा दिसाओ, JP ततो for तओ. 9) P इमं थाणं ता देहिमि हणसु, P पएसे. 10) J om. तेण, J खणिउमाढत्तो, Jom. तंबमय. 11) Jom. धूलीए, P वल्लि for वेल्लि, J ततो. 12) P वि रुक्खे भूय, P अण्णा वा. 13) J अम्ह पसएणं. 14) J जधागतं, P जहागया तहा पडिगया, P om. च, P om. अहो. 15) P जत्तिमेत्तं. 16) P चेव for चेय. 18) J पुहई, Jom. सेल, P सेण for सेल. 19) P इमं for इहं. 20) J अवणिअं, P कयवरुक्केरं. 21) P पेच्छओ पंच, J पंचऽणग्घेयाई P पंच अग्घेयाई. 22) P inter माइउं & ण.