________________
१७६
(३९८)
1 संपुण्ण-णिय-आउयप्पमाणो परलोगं पाविओ । इओ य सव्वं अत्थं परियलमाणं णिहणं पावियं । सव्वहा तारिसेणं कम्म - परिणामेणं तं ता 3 जं एग- दियह- असणं । तओ एवं च परिवियलिए विहवे ण कीरंति लोगयत्ताओ, विसंवयंति अतिहि-सक्काराई, सिढिलियाओ बंभण-किरियाओ, 5 अवहत्थियाइं णिद्ध-बंधु - दाणाई ति । सव्वहा,
गुरु-णिद्ध-भिच्च-बंधव-परियण - जण - सामिणो य पुरयम्मि ।
7 ता मण्णिज्जइ पुरिसो जा विहवो अत्थि से तस्स ।। णिज्झीण-पुव्व- विहवा पुरिसा पुरओ ठिया ण दीसंति ।
9 दारिद्दंजण - जुत्ता पत्तिय-सिद्ध व्व दीसंति ।।
इमं च एरिसं णाऊणं सयंभुदेवस्स जणणीए भणिओ सयंभुदेवो । अवि य ।
11
पुत्त धण-सार-रहिओ उवहसणिज्जो जणम्मि सव्वम्मि | -किरियाऍ विहूणो जीवंत-मयल्लओ पुरिसो ।।
मय
अम्हाण तुमं पुरिसो णिक्खित्तं तुह कुडुंब-भारं ति । ता तह करेसु पुत्तय जह पिउ - सरिसं कुसि अत्थं ।।
15 णिउणो तुमं पि पुत्तय पंडिय - पढिओ य सूर - चित्तो य ।
ता तह करेसु संपइ जह जियइ कुटुंब मझं ।।
|
(३९८) एवं च दीण-करुणं भणिओ जणणीए इमो सयंभुदेवो अहियसंजाय-मण्णु-गग्गर-वयणो भणिउमाढत्तो । अवि य । 19 पुण्णेहिं होइ अत्थो अम्हं पुण्णाइँ माएँ णट्ठाई । तू विव-किरणे रवि व्व सो चेय अत्थमिओ || 21 एक्कस्स होइ पुण्णं ण पोरुसं दोण्णि होंति अण्णस्स । अण्णो दोहिं पि विणा सपोरुसो पुण्ण-रहिओ य ।।
13
17
1) J णिअयाउअ॰ P नियआओय०, J परलोअं, J इतो, Pom. य. 2) P परिसयलमाणं, P तारिसाणं, J ता for तं, P ता for ताण. 3) P असणं, P परियलिए, P कीरयंति. 4) J लोअयत्ताओ, J सक्कारई, P बंधु for बंभण. 5) J अवहत्थिअई, J बंधुदाई P णिट्ठदाणाई. 6) P निद्द for णिद्ध. 8) P णिज्जीण, J ट्ठिआ P ट्ठिया. 9) J ॰जणसिद्धा पत्तिय. 10) P एरिसं नाऊणं भुदेवस्स. 12) P सव्व for मय, P जीय व्व मयल्लुओ. 13) P अम्हा तुमं, P तह कुटुंब. 14 ) P पिओ सारिसं. 15) P पंडियओ सूर. 17) Padds स before दीण, P इमं for इमो, J अहिअंजा. 18) J adds माए after अवि य. 20) P करणे, P चेव. 21 ) P होई अत्थं पुन्नेहिं पोरुसेण दिन्नं पि । . 22) P दो for दोहिं, P विणा अपुरुसो.