________________
(३९७)
1 पायवडण- - पच्चुट्ठिएण य भणियं तेण । भगवं, को सो वणम्मि पक्खी माणुस - भासाऍ जंपए किं वा । 3 जं तेण तत्थ भणियं तं वा किं सच्चयं सव्वं ॥ भगवया भणियं ।
5 देवाणुपिया सुव्वउ जो सो पक्खी वणम्मि सो दिव्वो । जं किंचि तेण भणियं सच्वं तं सोम्म सव्वं पि ।। 7 तेण भणियं ।
भगवं जइ तं सच्चं वणम्मि जं पक्खिणा तहिं भणियं 9 ता रयणाणि इमाई ताणं सामीण उप्पेमि ।। भगवया आइट्टं ।
11 देवाणुपिया जुज्जइ पच्छायावो बुहाण काउं जे । दिट्ठो च्चिय तम्मि वडे तुम पक्खीण ववहारो ।।
13 एवं च भणिय - मेत्ते णिक्खंतो समवसरणाओ सो बंभण-दाओ । ओ पुच्छिओ भगवं जाणमाणेणावि गोयम - गणहारिणा । 15 'भगवं,
१७५
को एस दिया -सुओ किं वा एएण पुच्छिओ भगवं । 17 को सो वणम्मि पक्खी किं वा सो तत्थ मंतेइ ।।'
एवं च पुच्छिओ भगवं महावीरो साहिउं पयत्तो । 'अत्थि णाइदूरे सरलपुरं णाम 19 बंभणाण अग्गाहारं । तत्थ जण्णदेवो णाम महाधणो एक्को चउव्वेओ परिवसइ । तस्स य जेट्ठउत्तो सयंभुदेवो णाम । सो य इमो । एवं च तस्स बहु-सयण21 जण-वेय-विज्जा-धण-परिवारियस्स वच्वंति दियहा । एवं च वच्चंतेसु दियहेसु, अवस्सं-भावी सव्व-जंतूण एस मच्चू, तेण य सो जण्णदेवो इमस्स जणओ
1) J पायवडणणु, Pom. पायवडण etc. to भगवं. 3) P after तत्थ repeats भणिल्लो । तिगुणीपयाहिणीकओ णेण भगवं । पावपडणुट्ठिएणं भणियं तेण भगवं को for भणियं तं वा किं etc. to सुव्वउ जो. 5) Pom. पक्खी. 6) P सोम सव्वं. 9) P रयणाई, J तं पि for ताणं, P सामाण उप्पेमि. 10) P भणियं for आइट्ठ. 11) P दुहाण for बुहाण. 13) P भणियमेत्तो, J om. तओ पुच्छिओ. 14 ) J गोदम. 16) P एतेण. 17 ) Pom. किं. 19) P अग्गहारं । जत्थ. 20 ) P जेट्ठो उत्तो. 21 ) P वर for धण. 22) J असव्वं भावी P अवस्सभावी.