________________
१५
(३११) 1 णरिंदा, मा वच्चह, मा वच्चह' त्ति । इमं च णिसामिऊण संभम-वस
पसरिय-दिसिवह-लोल-लोयणा भीया कंपंत-गत्ता पलाइउं पयत्ता । तओ 3 भणियं कुमारेण 'भो भो मा पलायह, अहं पि णरिंदो कुतूहलेण संपत्तो, ण
होमि रक्खसो । मा पलायह' त्ति भणिया संठिया । संपत्तो कुमारो । भणिया 5 य कुमारेण सिद्धि सिद्धि' त्ति । पडिभणियं तेहिं ‘सुसिद्धि सुसिद्धि सागयं ___ महाणरिंदस्स, कत्तो सि आगओ' । कुमारेण भणियं 'अहं पि णरिंदो चेय, 7 एयं चिय काउं इह समागओ अयोज्झाओ' त्ति । तेहिं भणियं ‘सुंदरं एयं,
किं अत्थि किंचि सिद्धं णिव्वीयं अहवा होइ रस-बद्धो अद्धकिरियावसिद्धो 9 पाओ अहवा विउक्करिसो । कुमारेण भणियं ।
'जइ होइ किंचि दव्वं होति सहाय व्व णिउणया केइ । 11 ओसहि-जोयउ अक्खर ता सिद्धं णत्थि संदेहो' ।।
तओ सव्वेहि मि भणियं ‘एवं एयं, ण एत्थ संदेहो । किंतु तुह किंपि सिद्धं 13 अत्थि' । कुमारेण भणियं ‘कहं जाणह जहा मह सिद्धं' । तेहिं भणियं ___ 'अत्थि लक्खणाई सिद्ध-पुरिसस्स' । कुमारेण भणियं केरिसाइं सिद्ध-पुरिस15 लक्खणाई, भणह' । तेहिं भणियं ‘सुणसु,
जो सव्व-लक्खण-धरो गंभीरो सत्त-तेय-संपण्णो । 17 भुंजइ देइ जहिच्छं सो सिद्धी-भायणं पुरिसो ।। ___इमाइं च लक्खणाई सव्वाइं तुज्झ दीसंति । ता साहसु किं तुह सिद्धं, किं ता 19 अंजणं, आउ मंतो, आउ तंतो, किं व जक्खिणी, किं वा काइ जोइणी, किं __ वा रक्खसी पिसाई वा । किं वा तुमं, को वि विज्जाहरो देवो वा अम्हे वेलवेसि 21 दुक्खिए । ता साहिजउ, कीरउ पसाओ' त्ति । भणियं च कुमारेण ‘अहं माणुसो
णरिंदो, ण य मम किंचि सिद्ध' ति । तेहिं भणियं ‘सव्वहा अवस्सं तुह किं ___1) P णरिंद, P writes मा वच्चह thrice. 2) J भीअकंपत. 3) P महा for मा. 5) P भडिभडिणियं सुद्धित्तिरतेहिं य सागय for पडिभणियं etc. 6) J एयं चि काउं, P चेव पयंचियं. 7) P om. अयोज्झाओ. 8) Jadds ति after णिव्वीयं, J अहवा होराइ रसगंधो, P अद्धकिरियावसिद्धा पाउ णहवा, J पातो for पाओ. 10) J जं किंचि अत्थि दव्वं for जइ etc. 11) P अखरसिद्धिं. 12) P वि for मि, P तु for तुह. 13) J मम, P महा for मह, P सिद्धिं. 14) P पुरिसस्स लक्ख०. 16) J हरो for धरो, P संपुन्नो ।. 17) P तायंजणं. 19) J आतु, Jom. आउ तंतो, P रंतो for तंतो. 20) P किं रक्खसी पिसाती, P वेलवेमि. 21) J दुक्खए, P अहो for अहं.