________________
१४
1 मउयं वंग-विहीणं अज्ज वि बहुए ण जाणंति ।।' अण्णेण भणियं । 'किमेत्थ जाणियव्वं,
1
(३११)
3 जह दीसइ अग्गि-समा मूसा - अंतो कढंत - धाउ - रसा । जह य सिणिद्धा जाला तह कालो होइ वावस्स ।'
5 एवं च जंपता णिसुया ।
(३११) कुमारेण चिंतियं च । 'अहो धाउवाइणो इमे तण्हा-वस- - विडिया 7 वराया पिसाय व्व अडईए गिरि - गुहासु य परिभमंति । ता किं देमि से दंसणं,
अहवा ण दायव्वं दंसणं मए इमाणं । कयाइ कायर - हियया एए मं दद्दूणं दिव्वो 9 त्ति संभाविऊण भय-भीया दिसोदिसं पलाइस्संति विवज्जिस्संति वा । ता इहट्ठिओ चेय इमाणं वावारं पेच्छतो अच्छिस्सं' ति ठिओ । भणियं च तेहिं 11 'अहो, एस अवसरो पडिवावस्स, दिज्जउ पडिवावो णिसिच्चउ धाऊ - - णिसेगो'
1
त्ति । भणमाणेहिं सव्वेहिं चेय पक्खित्तो सो चुण्ण - जोगो मूसाए । अवसारिया 13 मूसा । पक्खित्ते णिसेगे थोय-वेलाए य णियच्छियं जाव तंबयं जायं । तओ वज्जेणेव पहया, मोग्गरेणेव ताडिया, जम-डंडेणेव डंडिया विमणा णिरासा 15 सोयाउरा 'धिरत्थु जीवियस्स' त्ति भणिऊण अवरोप्पर - वयणावलोवणविलक्खा जंपिउं समादत्ता 'भो भो भट्टा, कहिं भणह सामग्गीए जोओ 17 जाओ, जेण कणयं ति चिंतियं सुव्वं जायं' । तओ एक्केण भणियं । 'दिट्ठपच्चओ एस जोगो, सुपसिद्धं खेत्तं, कुसलो उवज्झाओ, णिउणा गरिंदा, 19 सरसाओ ओसहीओ, सोहणं लग्गं, दिण्णाओ बलीओ । तह वि विहडियं सव्वं । णत्थि पुव्व-पुण्णो अम्हाणं । को अण्णो संभवो एरिसस्स वि विहडणे, 21 ता एवं गए किं संपयं करणिज्जं ' ति । तओ तेहिं भणियं 'पयगृह वच्चामो गामं, किं अवरं एत्थ करियव्वं' ति भणमाणा चलिया । भणिया य कुमारेण 'भो भो
I
1) P मउयवगविहीण. 4) P सणिद्धा जा तह, J झाला for जाला. 5) P जंपतो. 6) J धाउव्वाइणो. 7 ) P अडतीए 8 ) Pom. मए इमाणं, Pए for एते. 9) J भयभीता, P दिसादिसं, P repeats पलाइस्सं, J विवज्जिअंति. 10) P•ओ ।. 11) P दिज्जइ, J णिसेगित्ति. 12) P जोग्गो, J अवसरिआ. 13) J पक्खित्तो, P तं for य, P तंबं जायं. 14) P वज्जेण व हया, P मोग्गरेण व, J जमडंडेण व P जमदंव मंडिया. 15) P साआउरा, P जीवियस त्ति, P वयणावलोवलक्खा. 16) J भट्टो for भट्टा, Pom. कहिं, J भण, Padds किं after भणह. 17) P तंबं for सुव्वं. 18) J जोओ, P सुपसिद्धक्खेत्तं. 20 ) P पुव्वपुन्नाइ अम्हाणं, P एरिसस्स वि. 21) P पट्ट वच्चामो. 22) J अपरं.