________________
(३१०)
१३
1
। दिट्ठे एक्कम्मि विंझ-गिरिवर-कंदरालंतरम्मि जलणं जलमाणं । तं च पेच्छिऊण वियप्पिउं समाढत्तो कुमारो । 'अहो, किं पुण इमं, किं ताव एस वणदेवो । 3 सोण होइ, तेण वित्थारेण होयव्वं, इमं पुण एक्कत्थ पएसे । अह होज्ज वसिमं, तं पि एत्थ णत्थि । अह चिति होज्ज, सा विण संभावीयइ । दीसंति य एत्थ 5 पासेसु परिब्भममाणा के विपुरिसा । किं वा ण होंति पुरिसा, रक्खसा पिसाया वा एए । ण मए दिट्ठा रक्खसा पच्चक्खं । ता किं ण पेच्छामि के एए । किं वा 7 एत्थ पज्जलइ' त्ति चिंतिऊण सुइरं णिहुयं समुट्ठिओ कुवलयमालं मोत्तुं पल्लंकाउ त्ति । णिबद्धा छुरिया । गहियं खग्ग - रयणं वसुणंदयं च । णिहुय-पय-संचारं 9 वंचिऊण जामइल्ले गंतुं पयत्तो, तं जलणं थोय - वेलाए य पवण-मण- वेओ कुमारो संपतो थोवंतर - संठियमुद्देसं थोवंतरेण य णिहुओ ठिओ कुमारो, दे किं 11 वा एए मंतयंति, के वि रक्खसा वा पुरिसा व त्ति । तओ ते य जंपिउं पयत्ता । 'अरे लक्खह जलण-जालाओ । किं ताव पीताओ, आदु लोहियाओ, किं 13 वा सुक्किलाओ, किं वा कसिण' त्ति । तओ अण्णेण भणियं 'अरे, किमेत्थ लक्खियव्वं । इमं जालाए लक्खणं । तं जहा ।
15 तंबम्मि होइ रत्ता पीता कणयम्मि सुक्किला रयए । लोहे कसिणा कंसम्मि णिप्पभा होइ जालाओ || 17 जइ आवट्टं दव्वं ता एसा होइ अहिय - रेहिल्ला । अह कह वि अणावट्टो स च्चिय मउया य विच्छाया ।। 19 अण्णे उण भणति ।
21
लक्खेह अग्गियम्मं णिउणा होऊण सव्व - बुद्धीए । राहा-वेह-समाणं एयं दुल्लक्खयं होइ ।। जइ मउयं ता वंगं खर-जलणे होइ फुट्टणं कणयं ।
2) P विअप्पिअं, J om. अहो, Jom. किं before ताव. 3) P एकत्थ. 4) P वो for होज्ज, J संभावीयति, P संभावी अत्ति 5 ) P परिभममाणा. 6) JP एते, J adds ता and Padds ए before ण मए, P किं for के, JP एते. 7) J वा एतं एत्थ पज्जालइ (ओ? ), J सइरं for सुइरं, P मोत्तूणं for मोतुं. 8) P रयणी for रयणं, P वि for च, P पयसंचारो. 9) P जलमालं for जलणं, J repeats तं जलणं, J थोव. 10) J adds तं before थोवंतर, J संठिअ उद्देसं P सद्धियमुद्देसं ।, J थोअंतरेण, P ट्ठिओ, Pom. दे, JP एते. 11 ) J वच्चंति for व त्ति, P जंपियं, P पयत्तो. 12) P लक्खेह P repeats अरे लक्खेह जलणजालाओ, P आउ for आदु, J लोहिताओ. 13) P ततो, P एक्केण for अण्णेण. 14 ) Padds इमं जालाए लक्खियव्वं । before इमं जालाए etc. 15) P रयते I. 16) P कसिण त्ति कंसंमि णिप्पिा होइ. 17) J एस होइ. 18) Pom. कह, P अणावट्टासि व्वय मउआ य. 19) Jom. उण. 20) P णिऊण होऊण, P सव्व बुद्धाए. 21 ) P वेहस्समाणं. 22) P तो for ता.